________________
श्लोकानुक्रमणी द्विधा कृत्वाऽ ऽमनो द्विनिशामर्चयेद्दित्तु द्विनेत्रभेदिनो राजद्विष्टा द्विपकञ्च वृथामांसं
द्विपदान्नं नगर्यन्नं द्विपदामर्धमासं स्यात् द्वि पार्व्वणं प्रकर्त्त
द्विपितुः पिण्डदानं द्विभार्यके क्रियाकृच्चे द्विभूतोयदि संसृज्येत् द्विरक्षरं चतुर्व्वापि घोष द्विरभ्यस्ताः पतन्त्यक्षा द्विराचामेत्तु सर्वत्र द्विरामुष्यायणा दद्युर्द्वाभ्यां द्विमातुः पिण्डदानं तु द्विमात्रश्चार्धमात्रस्तु
द्वियज्ञोपवीती
द्विवर्ष जन्ममरणे
द्विवर्ष पूर्ववद्वाऽपि द्विवर्षे निक्षिपेद्भूमौ द्विवारं भोजनाञ्च द्विविधं तु समुद्दिष्टं द्विविधस्तु जपः प्रोक्त द्विविधा देहशुद्धिश्च द्विविधास्तस्करा ज्ञेयाः द्विविधांस्तस्करान् द्विविधो ब्रह्मचारी तु द्विषड् लक्षप्रमाणं च द्विसन्ध्यं वा त्रिसन्ध्यं
द्विस्तत्पोरमृजेद्वक्तं द्वीपमुन्नतमाख्याते
द्वीपीन्तरगतौ चैव चण्डाल द्वे कृच्छ्रे परिक्तिस्तु
..
द्वे जन्मनी जातीनां द्वे द्वे जानुकपोलोरु
Jain Education International
मनु १.३२
वृहा ७.२८६
या २.३०७
बृ.गौ. १६.४४
वृ.गौ. ११.१५
नारद १०.६
ब्र.या. ४.३३
बौधा २.२.२३
आंपू ४१९
कात्या १८.१५
ब्र.या. ८.३३३
नारद १७.३
वृ हा ४.२३
नारद १४.२२
लिखित २७ बृ.या. २.१२८ बौधा १.३.५
औ ६.२६
वृ हा ६.३३१
ब्र. या. १३.१२
वृ हा ८.२०६
बृह ११.२५
वृ परा ४.५७ शाण्डि १.१८
नारद १८.५३
मनु ९.२५६
दक्ष १.८
ब्र. या १०.३६
बृ.गौ. १७.५५
वृ.गौ. ८.२८
कात्या २९.१५
नारा ५.५१
अत्रिस १०४
व्यास १.२१
या ३.८७
द्वे तिम्रो वा स्थितां द्वे पंच द्वे क्रमेणैता द्वे पितुः पिण्डदानं (ने) द्वे ब्रह्मणी वेदितव्ये द्वेभार्ये क्षत्रियस्यान्ये द्वे वैश्यस्य
द्वे सन्ध्ये सद्यमित्या द्वैतञ्चैव तथा द्वैतं द्वैतपक्षाः समाख्याता द्वै द्वै पितृकृत्ये द्वैधे बहूनां वचनं द्वै मातृणां मातृतश्च द्वैविध्यं किल संप्राप्तं द्वौ कृच्छ्रौ परिवित्तेस्तु द्वौयौ विवदेयातां द्वौ दैवाथर्वणौ विप्रौ द्वौ देवे च त्रयः पित्र्य द्वौ दैवे प्राक्त्रयः पित्र्य द्वौ दैवे प्राक्त्रयः द्वौ दैवे पितृकार्येत्रीनेक द्वौ दैवे पितृकार्ये द्वौ दैवे प्राक्त्रयः
द्वौ दैवे प्राङ्मुखौ त्रीन्वा द्वौ द्वौ गुणावाधिष्ठाय द्वौ द्वौ चक्षक्षुषोः श्रुत्यो द्वौ पिण्डावेकनामा द्वौ पिण्डौ निर्वपेत्ताभ्यां द्वौ मार्गावात्मनो ज्ञेयो द्वौ मासौदापयेद् द्वौ मासौ पञ्चगव्येन द्वौ मासौ पालयेद्वत्सं द्वौ मासौ मत्स्यमांसेन द्वौ मासौ यवकेन द्वौ वापि दैविके पिप्रौ द्वौ शंखकौ कपालानि
For Private & Personal Use Only
३९५
आंपू ३९१
कात्या २६.११
लघुयम ७९
बृ. या २.४७
नारद १३.६ बौधा १.८.४
ब्र. या. १३.९
दक्ष ७.४८
दक्ष ७.५०
व १.११.२४
या २.८०
वृ हा ४.२५२ आंपू ५०७
पराशर ४.२१ मनु ९.१९१
व्या १८७ प्रजा १७८ या १.२२८ ब्र. या. ४.४७
ब्र. या. ४.३७
मनु ३.१२५
दा ६५ शंख १४.९ वृ हा ३.१६८ वृ परा २.१५९
दा ४७ औ ५.९२ वृ परा १२.३२७
आप १.२१ बृ.य. ३.६
दा ११, मनु ३.२६८
व १.११.५७ वृ परा ७.४१
या ३.९०
www.jainelibrary.org