________________
ध
३९६
स्मृति सन्दर्भ धरादानं प्रशंसन्ति सर्वदानो कपिल ४२९
धरः सोमौनिलश्चैव भार ११.५२ धण्टाभरणदोषेण
आप १.१७ धर्म एव हतो हन्ति
मनु ८.१५ धनग्राममहाशिष्यबन्धु कपिल ५६९
धर्मकार्येषु सर्वेषु
आश्व १६.२ धनतो यस्य यो लोके
आंपू ३३०
धर्मज्ञं च कृतज्ञं च मनु ९.२०९ धनदं धन्वनागेति वृ परा ११.२२०
धर्मज्ञस्य कृतज्ञस्य नारद १८.४१ धनदस्य पुरं रम्यम् वृ.गौ. ५.७१
धर्मज्ञानच्च वैराज्ञ
भार ११.३७ धनत्यागं गृहे कृत्वा आंउ १०.१९
धर्मतः कारयेद्यश्च वृ हा ४.२०८ धनमूलाः क्रियाः सर्वा नारद २.३९
धर्मतोऽस्यास्तुरण्डाया लोहि ४५८ धनं चिकित्सासंबन्धि
प्रजा ४९
धर्मध्वजी सदा लुब्धः मनु ४.१९५ धनं पवित्रं विप्राणामाति प्रजा ४४
धर्मपत्नीवीतिहोत्रे प्रधाने लोहि ३३ धनं फलति दानेन
वृहस्पति ७१
धर्मपत्नीवीतिहोत्रे स्मात लोहि १३ धनं यो विभृयाद्धातुः मनु ९.१ ४६ धर्मपत्नी समाख्याता दक्ष ४.१६ धनं विद्यांभिषक् सिद्धिं या १.२६७
धर्मपत्नीसमुद्भूतो
आंपू ४५० धनवन्तमदातारं दरिद
लोहि ६७९ धर्मपत्नीसुते बाले
आंपू ४६९ धनवाईषिकं राजसेवकं कात्या ६.७ धर्मपत्नीसुतो बालो
आंपू ४२९ धनवृद्धि प्रसक्तांश्च कात्या ६.६ धर्मपत्नीसुतो बालो
आंपू ४५९ धन स्त्रीहारिपुत्रणां
नारद २.२०
धर्मपत्नी सुतो वर्णी शर्म
आंपू ४२८ धानानामपि धान्यानां कपिल ४३४ धर्मपल्यतिरिक्तानां
लोहि ११५ धनानि तु यथाशक्ति मनु ११.६ धर्मपल्यनलावेव
लोहि २४ धनानि येषां विफलानि बृ.गौ. १४.३१ धर्मपत्न्याः संघटते न कपिल ५६५ धनान्तं चैव वैश्यस्य शंख २.४ धर्मपल्येव सततं ज्यैष्ठ लोहि ४५ धनाशयान्यं कुरुते य कपिल ७७३ धर्मपर्यायवचनै
नारद १९.९ धनुग्रहोण ग्रामादीन भार २.६६
धर्मः पिता च माता च वृ.गौ. १.३० धनुर्दुर्ग महीदुर्गब्दुर्ग मनु ७.७० धर्मप्रधानं पुरुषं तपसा मनु ४.२ ४३ धनुर्मुष्टि करेणैव प्रकुर्वीत बार २.६७ धर्मप्रिय! ब्रुवे राजन्नित्य बृ.गौ. २२.३१ धनुः शतं परीहारो
या २.१७०
धर्मभेदाद्विरुद्धं हितच्छेषेण कपिल २६७ धनुः शतं परीहारो मनु ८.२३७
धर्ममार्गेण सर्वैस्तैः गन्तव्यो कपिल ७५१ धनुः शरणां कर्ता च मनु ३.१६० धर्म चरत माऽधर्म
व १.३०.१ धनुश्च वनमाल्यश्च
व २.७.९२ धर्म चरेत्प्रयत्नेन साध्वी लोहि ६५६ धनुः सहस्राण्यष्टौ
कात्या १०.६
धर्म जिज्ञासमानानां बृ.गौ. १४.४३ धनेमोपतोष्याऽऽसुर बौधा १.११.६ धर्म त त्रियुगाचारं स वृ परा १.१८ धनैर्विपान्भोजयित्वा ल हा २.८
धम शनः सचिनुयाद् धर्म शनैः संचिनुयाद्
मनु ४.२३८ धरणानि दश ज्ञेयः मनु ८.१३७ धर्मयक्तान प्रबाधन्ते शाण्डि ४.२३५ घरादानक्रयायेवं वैश्वस्तं लोहि २५५ धर्मविधार्थ कुद् दर्भः वृ परा ११.४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org