SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९४ स्मृति सन्दर्भ द्वावेतावशुची स्यातां आगिग्स ४० द्विजातीनामभोज्यन्नं अत्रि५.२३ द्वावेव वर्जयेन्नित्यमन मनु ४.१२७ द्विजातीनां प्राजापत्यादि विष्णु ६२ द्वा सप्ताति सहस्राणि या ३.१०८ द्विजानामेव नान्येषां वृ हा ५.१८४ द्विकक्ष एककक्षश्च ब्र.मा. २.२८ द्विजान् यः पाययेत्तोयं वृ परा १०.२० द्विकं त्रिकं चतुष्कं च मनु ८.१४२ द्विजाविधियथस्नात्वा भार ७.५४ द्विकं शतं वा गृहीयात् मनु ८.१ ४१ द्विजोग्निहूब्रजनैव भार ५.५५ द्विकाल मतिथञ्चैव बृ.गौ. १५.९१ द्विजोत्तमान्नभुक्त्वाथ भार ९.१४ द्विकालं विधिवत् स्नानं वृ परा १२.१२८ द्विजोदधिसमालोक्य वाणं ब्र.या. ८.२२६ द्विगुणचं जपेद्वेदं अ ५३ द्विजो ध्यात्वैवं आत्मानं वृ परा ११.१ ४१ द्विगुणं क्षत्रियस्यान्ने अ १९ द्विजात्ऽध्वगः क्षीणवृत्ति मनु ८.३ ४१ द्विगुणं चेन्न दत्तं लघुयम ५८ द्विजोवैश्योनृपश्शूदो भार १८.१० द्विगुणं तत्प्रदातव्यं वृ हा ४.२ ४४ द्वितीयञ्च तृतीयञ्च कात्या ३.१२ द्विगुणं त्रिगुणं चैव नारद २.९१ द्वितीयमेके प्रजनं मनु ९.६१ द्विगुणं त्रिगुणं वापि बृह ९.१९१ द्वितीयं तु पितुस्तु दा ३७ द्विगुणं निखिलं कृत्यं आंपू २१२ द्वितीयवर्षमारभ्य यावद् नारा ५.२७ द्विगुणं राजयोगेन आंपू १९२ द्वितीयवारनिक्षिप्ततायोकेन कपिल २८९ द्विगुणं हिरण्यं त्रिगुणं व १.२.४८ द्वितीयाग्नि मुखाद्ययत्कर्म लोहि १४२ द्विगुणां पलाशसमिधं वृ परा ११.१८० द्वितीयाचमने सम्यङ् कण्व १०७ द्विचतुष्षड् दशाष्टाद्यैः शाण्डि २.७१ द्वितीयाञ्चैव यः पत्नी कात्या २०.७ द्विजकर्मादिभिः पश्चाद् भार १५.२६ द्वितीयादिपुरोद्भूता आंपू ४३२ द्विजः कुर्यात्कुमारस्य व २.३.३८ द्वितीयादिसमुद्भूत लोहि ८१ द्विजदास्याय पण्याय वृ परा ५.१५३ द्वितीयादिसमुद्भूतो न आंपू ४१४ द्विजछत्रमितिप्रोक्तमित भार १५.१३९ द्वितीयादिसुतानां स्यात् आंपू ४३२ द्विजन्मा सपरं ब्रह्म भार ९.४९ द्वितीयादिसुतान् सर्वान् आंपू ४१५ द्विजपादजलक्लन्ना वृ.गौ. ६.५० द्वितीयाधनले लौकिक लोहि १४४ द्विजः पुण्ड्रमृजु सौम्यं वाधू १०६ द्वितीयाद्यग्नयः शिष्टाः लोहि १२ द्विजयोनि विशुद्धानाम् वृ.गौ. ४.३ द्वितीयाब्दं समारभ्य नारा ३.९ द्विजः शाखामृगं हत्वा वृ परा ८.१७२ द्वितीयां आहुतिं तदवत् आश्व १.५४ द्विजशुश्रूणन्तीर्थ तीर्थं बृ.गौ. २०.१३ द्वितीयावरणं पश्चात् वृ हा ४.८८ द्विजशुश्रूषणादन्यन्नास्ति बृ.गौ. २२.७ द्वितीयाऽऽवाहने षष्ठी आश्व २४.१२ द्विजः सदा माध्याना भार १३.४४ ।। द्वितीया वेधगोक्रीड़ा सर्वथा ब्र.या. ९.५० द्विजाग्रजो यदा पश्येत् व परा १२.१२१ द्वितीयो च तथा भागे दक्ष २.२५ द्विजाः च सर्वभूताना वृ.गौ. ३.७१ द्वितीये चैव यच्छेष नारद १८.९१ द्विजातयः सवर्णासु मनु १०.२० द्वितीये तु पतिघ्नी कात्या २५.४ द्विजाति प्रवराच्छूद्रायां बोधा २.२.३३ द्वितीयेऽनि ददंत् क्रेता नारद १०.३ . .Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy