SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५६ तं तस्य पितरः सर्वे तं त्यजेच्छक्तिमान्सोऽय तं दण्डयेद् वर्ष शतं तं दृष्ट्वा पुण्डरीकाक्ष तं देशकालौ शक्ति च तं पूजयित वा अन्नेन तं पृच्छन्ति महात्मान तं प्रतीतं स्वधर्मेण तं प्रत्तैवेति सूक्तेन तं भोजयित्वोपासीता मनु ७.१६ वृ.गौ. ६.४७ बृ.या. १.४ मनु ३.३ वृहा ८.५ व १.११.१३ भार ६.३ मनु ७.१२ आंपू १८४ व १.१.४२ मनु ७.२७ तं वनस्थमनाख्याय वृ हा ४.२३७ तं श्रुत्वा वा अथवा दृष्ट्वा वृ.गौ. ३.८३ तं सङ्गृह्य विधानेन लोहि २०६ तं मयूस्वकायायां तं यस्तुद्वेष्टि संमोहात्स तं योगं सुसमीक्ष्येत तं राज्ञा चानुशिष्यात् तं राजा प्रणयन्सम्यक् तं स्वीकुर्वन्ति विद्वांसः तं हि स्वयम्भू स्वादास्यात् तमग्रयं ब्राह्मणं मन्ये तमजानन्नपि तदा शास्त्र तमाभि प्रगायतेति तमसः परंगतस्या तमसा बहुरूपेण वेष्टिताः तमसा मूढचित्तस्तु जायते तमसो लक्षणं कामो तमात्मरूपं परमव्यंय तमुत्तायणे कर्यादुत्तरा तमुद्दिश्यदिवारात्र प्रलपन् तमुपनयेत्षष्ठं तमेव पूजयेद् रामं तमेव प्रतिगृह्णानो नरके तमेवं विद्वांसमेवं तमेव मनसा ध्यायेद् आंपू ५५२ नारा ३.५ Jain Education International वृ हा ४.२१४ विष्णु १.४४ वृ हा १.१६ मनु १.९४ वाधू १९४ लोहि ३११ वृ हा ६.३८ व २. ६.२२२ मनु १.४९ नारा ५.२२ मनु १२.३८ वृ परा १२.३७१ आंपू ६५४ लोहि २१० बौधा १.८.१४ वृ हा ३.२७३ अ ४६ बौधा १.२.५५ वृ हा १.२३ तमोनिविषृचित्तेन तमो ऽयं तु समाश्रित्य तया चेत्तेषु कृत्येषु तयाधर्मार्थकामानां तया न कुर्यात्पाकंचे तया वा तेन वोक्ते वाइभ्य स्मृति सन्दर्भ तयैवाक्षनृजानित्या तयैवाभ्यच्चर्यगोविन्दं तयोः प्रत्युपकारोऽपि तयोरनियतं प्रोक्तं वरणं तयोरन्नमदत्त्वा च भुक्त्वा तयोरपि च कुर्वीत तयोरपि पिता श्रेयान् तयोरप्युभयो रन्नं तयोरलाभे राजाहरेत तयोरेकान्तरं ज्येष्ठं तयोरेवाधिकारोऽयं तयोरेवाधिकरोऽयं तयोर्दासो मकारेण तयोर्नित्यं प्रियं कुर्याद् तयोर्मध्ये अमा ह्येषा तयोर्विद्वयं मध्ये तयोस्तदेव पावनम् तयोस्तु देवताषिदि तयोः स्वरीति जीवस्तु तरक्ष - गोमायु-मृगारि तरत् समन्दीधावति तरत्समाः शुद्धवत्यः तरन्ते मानवाः देवाः तरुणादित्य संकाश तरुणां स्थापने गोप कृष्णं तरुणारूप संपन्ना तरुणी सुकुमारांगी तरुणौ सुविषाणौ च तरुणादित्यवर्णानि For Private & Personal Use Only वृ गौ. ३.३३ मनु १.५५ आंपू २१९ दक्ष ४.२ कपिल १९८ लोहि ५०२ भार ७.११६ वृ हा ५.१०५ औ १.३७ नारद १३.३ अत्रि ५.५ विश्वा १.५८ नारद २.३३ वृ.गौ. ११.२० व १.१७.७४ ब्र. या. ८.१८१ आंपू ३०४ कपिल ३८२ वृ हा ७.३८ मनु २.२२८ बृह ९.९८ भार २.१५ बौधा १.२.४२ वृ परा ३.६ वृ हा ३.८८ वृ परा ११.८७ वृ परा २.१३९ बृ. या. ७.२४ वृगौ ५.३ वृ हा ३.२५८ वृ हा ६.४३१ ब्र. या. ११.१९ वृ हा ३.२५ वृ परा १०.२९ बृ.गौ. १२.४८ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy