SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९२ स्मृति सदर्भ कर्तव्यं यत्नतः शौचं वृ परा ६.२१२ कर्मणा मनसावाचा प्रयत्नेन कपिल ८७४ कर्तव्यं वचनं सर्वेः या २.१९१ कर्मणा मनसावाचा अत्रि २.२ कर्तव्यं विधिवच्छाद्ध ब्र.या. ४.१ कर्मणा मनसावाचा वृ हा ८.१९४ कर्तव्यं सततं विप्रैरिष्टीः व परा ७.१०९ कर्मणा मनसा वाचा या १.१५६ कर्तव्यायुगक त्याज्यं कण्व ५८७ कर्मणा मनसा वाचा वृ हा २.१४० कर्तव्यासयशुद्धिस्तु या ३.६२ कर्मणा ममसा वाचा व १.२६.२ कर्ताऽऽदाय सकृद्धस्ते आश्व १५.१२ कर्मणा मनसा वाचा व १.२६.३ कर्ताऽनाचम्य यद्भोक्ता आंपू ७८३ । कर्मणा मनसा वाऽपि शाण्डि ४.७७ कर्तारः प्रभवेयुर्वे न चान्येषां कपिल ६७७ कर्मणां च विवेकाय । मनु १.२६ कर्तुं किलाथ च पुनः कण्व ८५ कर्मणाम्फलाप्नोति ब्र.या. १०.२३ कर्तुच्युतेः स्वभिन्नस्य कपिल ३७१ कर्मणां फलसन्त्यागः वृ हा ५.५६ कर्तुं तच्च कृते भूयस्तच्च कण्व ५०४ कर्मणां मरकादीनां भार ९.४५ कर्तुं तथा तादृशेन चोपायेन कपिल ५६७ कर्मणां याजुषादीनां आश्व २४.१७ कर्तुं न शक्यतेऽतीवभूमि लोहि ४८२ कर्मणां समनुष्ठानमा बृह ११.४० कर्तरौपासानाग्नौ त व हा ५.१६५ कर्मणे यस्य वा लोके कपिल ९८७ कर्तुणां गौणतः प्रोक्ते कण्व ७७४ कर्मणो वैदिकस्यैवं आंपू ४२ कर्तृत्वफलसंगित्वे वृ हा ६.१५२ कर्मण्येष्वपि भिन्नेषु शाण्डि ४.१११ कर्तृनथो साक्षिणश्च नारद १.१३ कर्मनिष्ठा स्तपोनिष्ठा या १.२२१ कर्तुभोक्तमहादोष आंपू ९०० कर्मनैमित्तिकं तस्माद् आंपू २५२ कीणां तु पुरोक्तानाम लोहि ४२३ कर्ममध्ये पुराणोक्तं आपू६ कर्पूर अगरु लालाटा वृ परा १०.११२ कर्ममात्रस्य सर्वत्र प्राणा आंपू २६८ कर्पूरमिव सुज्वालाशेषं विश्वा ६.१७ कर्ममार्गस्य काल वै कण्व ३२१ कर्पूर गोघृतं तैलं भार १४.३८ कर्म यद्यपि ततप्रोक्तं कण्व ४१८ कर्पूरं रामठञ्चै ब्र.या. ४.८९ कर्मयोगस्तथा वास्यायोगः शाण्डि ५.७८ कर्पूरसंयुतं दिव्यं वृ हा ७.१४७ कर्मलोप मकुर्वन्वै वृ हा ४.१६४ कर्पूरं सहितंयक्तत्तांबूल भार १४.५९ कर्मविप्रस्य यजनं अत्रिस १३ कर्मकर्ता प्रकथितो लोहि ३१२ कर्मषट्कं प्रवक्ष्यामि वृ परा २.५ कर्मकर्तु तादृशं चालं युक्तं लोहि ५७० कर्मसद्भिप्रकथितं तत् लोहि ९५ कर्म कर्मान्तरेणैव कण्व ५०९ कर्मसंन्यासयोगेन बृह ११.५७ कर्मकाले तु सर्वत्र आश्व १.६० कर्म स्मात विवाग्नौ या १.९७ कर्म कुर्यात्ततः पश्चात् व २.२.३२ कर्मानुवप्रतिश्रुत्य नारद ७५ कर्मज्ञानं तथा योगं विना शाण्डि ४.२०५ कर्माणि कानीहं कथंच वृ परा २.४ कर्मज्ञानं तथा योगं बिना शाण्डि ५.१६ कर्माणिद्विविधं ज्ञेयमशुभ नारद ६.५ कर्मणादिष्टिसिद्धश्च कण्व ३०९ कर्माणि हाविनाशीनि कर्मणापि जाँद मनु ८.१७७ कर्माण्यन्यानि संत्यत्य भार ६.१६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy