SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी कर्मात्मकस्विह प्रोक्त कर्मादिषु तु सर्वेषु कर्मादिषु प्रकुर्वान्ति कर्मानुरूपं ब्रह्मत्वं प्रतित्वं कर्मान्तरेष्वसंसक्ति फल कर्माते ग्रन्थिमुत्सृज्य कर्मान्ते च प्रदातव्या कर्मा पुनरादाय कर्मान्यम्मोहतः कुर्यात्तद्धि कर्म्मारभवपिवत्र च प्रणवं कर्मारम्भेण मन्त्रेण कर्मारस्य निषादस्य कर्मारिं तक्षकं व्याधं कर्मावसाने कर्मादौ कर्मोतसर्गे भवेत्सर्व कमोपकरणं चैषां क्रियां कर्मोपयुक्तमात्रैकपुत्राध्ययन कर्षणशुश्रूषाधि कर्षन्निवोदगुद्वास्य कर्षूसमन्वितं मुक्त्वा कलत्रैः परिवारैश्च कलधौतमयं पात्र कलाविकं प्यवं हंसं काल्या १.१३ वृ परा १२.२७८ कलापपादकटमोर्नूपुरा कलापहीनक्रतवो कलावस्थान् द्विजान् कलां या मूर्धिविन्यस्य कलिका वरुणा वामा कलिंग चैव वृन्ताकं कलविङ्कप्लवहंस कलाविङ्कं सकाकोलं कलशात्रितयं दक्षे वामे कलशः पंचगव्यादि कलशांस्तु चतुर्दिक्षु कलशान्दश विन्यस्य कलशान् द्विशतं सम्यक् कलशान् स्थापयेत कलहो नात्र कर्तव्यो कलाकालक्षणं त्वेवं कलाकाष्ठादि रूपेण कलाः पञ्चदश प्रोत्का Jain Education International कण्व १५ कपिल १६ शाण्डि ३.६२ भार १८.१०८ ब्र. या. ८.२४० भार १८.८६ कपिल २७४ शाण्डि ४.१२६ शाण्डि २.६४ मनु ४.२१५ व २.६.४९० भार ४.३३ आश्व १३.४ नारद ७.४ कपिल २२ बौधा १.११.१६ आव २.३८ कात्या २४.१४ आंपू ८६३ वृ हा ३.३७१ मनु ५.१२ व १ १४.३७ या १. १७४ नारा ५.४३ भार ७.६४ वृ हा ६.८२ नारा ५.४५ नारा ५.३८ आश्व १०.५६ कण्व ५८२ भार १५.२८ वृ परा १२.३२३ ब्र. या. १०.७८ कल्पायुत सहस्राणि कल्पे कल्पे क्षयोत्पत्तौ कल्पे कल्पे च भूतानि कल्याणदेश वृक्षोऽथ कल्याणमध्ये कुरुते कल्याणाराजसदसि रागेण कल्याणवार्ताकोपादि कल्याणवेदिकामध्ये कल्याणं पुत्रयो कृत्वा कल्याणी ग्राम्या २९३ भार १२.२५ कण्व ४८८ वृ.गौ. ३.७६ ब्र. या. १०.४३ कलि प्रसुप्तो भवति कलिभि दशभि ब्रह्मन् कलीत्वैवायशुचिस्नाने कलौ तु कानि कर्माणि कलौ तु केवलं तिष्ठे . कलौतु पापबाहुल्यात् कलौ पापै कबहुले धर्मा कलौ पापैकबहुले श्राद्धाख्यः कलौ युगे विशेषेण पति कल्पकोटिशतैर्वापि नरकान्न विश्वा १.५३ कल्पकोटि सहस्राणि कल्पकोटि सहस्राणि नारा ७.२ कपिल ४ कपिल ५४ नारा ७.६ कल्पपादपदानं च कल्पमाष्यपुराणनि कल्पयित्वाऽस्य वृत्तिं कल्पवृक्षाख्यकं देवदेवस्य कल्पवृक्षा भवेयुर्हि किं कल्पान्ते हुपभोगाय कल्पायुतशतं गत्वा For Private & Personal Use Only आंपू ९२८ प्रजा १२७ मनु ९.३०२ वृ परा १२.३६४ भार ७.१११ नारा ७.१ कण्व २६८ वृ हा ८.२८६ वृ हा ६.१५५ अ १०२ बृह ९.१६१ मनु ११.२३ कपिल ९२४ कपिल ९४६ बृ.या. ३.१७ वृ हा ६.३२४ वृ हा ६.१५६ पराशर १.२० वृ.गौ. १.६५ व २.४.७३ कण्व ६३२ लोहि ६०८ आंपू १०२६ कण्व ५९८ कण्व ६७८ ब्र. या. १०.७० www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy