SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१२ ख्यातनाम्नः पुत्रवतः व्यास २.४ गजे वाजिनी वा व्याघ्र ख्याताश्शंक्कुतमा प्रोक्ताः । भार २.४३ गणद्रव्यं हरेद्यस्तु ख्यातो महालयः सद्धिः आंपू ७०० गणशः क्रियमाणेषु गणानामाधिपत्ये च रुद्रेण गणान्नं गणिकान्नञ्च गइत्यागच्छतेऽजस्त्र बृह ९.४६ गणान्नं गणिकान्नं गड्गमंत्रेण चावह्य विश्वा १.६८ गणास्त एव कथिता गंगा गयात्वमावस्या अत्रिस ३९४ गणिका-गणयोरन्नं गंगा च यमुना चैव शंख १०.११ गणिवृद्धदयस्वन्यो गंगातोयेषु यस्यास्थि लघु यम ९० गणेशामाताहे बाले गङ्गदिपुण्यतीर्थानि पताथान बृ.या.७.१३ गणेशमातुः पार्वत्याः गंगादि पुण्य तीर्थानि वृ परा २.१२६ गण्डमाल्या रसं कन्या गंगाद्वारञ्च केदारं व्यास ४.१४ गण्डूषं पादशौचञ्च गंगायमुनोस्तीरे शंख १४.२८ गंडूष पादशौचञ्च न गंगायमुनयोरन्तरे व १.१.११ गण्डूषाचमनंदद्यात्सुवा गंगायां मरणं चैव दृढा विष्णुम ११३ गण्डूषैः शोधयेदास्य गंगायमुयोरन्तमित्येके बौधा १.१.२८ गण्डोपलादयो भूत्वा गंगायां वापिकायां च व्या ३३५ गतपादिकं यांति गङ्गा स्नानं च केदारं ब्र.या. १२.५३ गंतभीरद्वितीयोऽपि गङ्गास्नानं वर्षमात्र मासं नारा ८.५ गतस्य प्रकृति चापि गच्छ गच्छेति तां वृ परा ५.२५ गतानां तत्र निर्लज्जं गच्छन्तु देवताः सर्वा विश्वा १.४८ गतिभिर्हदयं विप्रः गच्छं स्तीर्थानि कौन्तेय बृ.गौ. २०.१५ गता विनान्यायवर्तीद्वारा गच्छेत्यु (दु) च्चाटयेत्तूष्णीं कपिल ९५० गते तु पञ्चमेवर्षे गच्छेदादित्यलोकं वृ.गौ. ७.४८ गतेषु तेषु सर्वेषु केशवः गच्छेदेवं वनं प्राज्ञः संवर्त ९८ गत्वा कक्षान्तरं गच्छेद ग्रामाबहिः व २.६.६ गत्वा गत्वा निवर्तन्ते गच्छेमानन्तरंवापि व २.३.१६६ गत्वा गत्वा निवर्तन्ते गज उष्ट्रयान प्रासाद औ ३.१४ गत्वा दहितरं विप्रं गजगवयतुरंगानां पराशर ६.१२ गत्वा भार्या विना होमं गजचोरं महाघोरे पल्वले लोहि ६९३ गत्वा वनं वा विधिवत् गजच्छाया तथा चैका आंपू ६१२ गत्वोदकसमीपे तु शुचौ गजच्छायातीर्थदधिता गत्वोदकान्तं विधिवत् गजच्छायोपरागश्च आश्व २४.२४ स्याः साराष्ट्र गजश्व तुरगं हत्वा संवर्त १४ __ गदां पागदाशंख गजे नीलवृषाः पंचशुके या ३.२७१ स्मृति सन्दर्भ आंउ १०.१५ या २.१९० कात्या ५.१० ब्र.या.१०.२ वृ.गौ. ११.२२ अ २० कण्व ३८६ वृ परा ८.१९२ नारद १२.८ वृ परा ११.२८ वृ परा ११.२६ औ ३.१६ पराशर ७.२५ अंगिरस ४१ व २.६.१०४ आश्व १.१४ बृह ११.५० शंख १८.१५ वृ परा ३.८ कपिल १२४ लोहि ४५३ बौधा १.५.२४ लोहि ५२३ व्या ३८१ बृ.गौ.२२.४२ मनु ७.२२४ विष्णु म ११० वृहा ३.१७५ औ ९.१ आश्व १.७० औ ३.८४ वृ.गौ.८.२३ वृ.या.७.४ बौथा ५.५५ वृहा ७.११७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy