SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ४०१ न किंचिद्बाधकं कण्व ७३६ न क्लेशेन विनाद्रव्यं दक्ष ३.२२ न किंचिद् वर्जयेत् औ ५.६५ नक्षत्रकल्पोद्विविधो ब्र.या. १.३४ न किल्बिषेणापवदेच्छास्त्रतः नारद १६.१८ नक्षत्रज्योतिरारभ्य सूर्य वाधू ६ न कुट्यां नोदके संगे व १.१०.१७ नक्षत्रतिथिवारेषु औ ३.११६ न कुत्रचित्सद्धर्मेषु यदि कपिल ५४४ नक्षत्रविशेषेण श्राद्ध विष्णु ७८ न कुत्सयेदम्बुतीर्थमन्य शाण्डि २.२४ न खण्डयेन्मिथोऽज्ञानानान्नं आं प २३६ न कुर्यात् कस्यचित् बृ.या. ७.३७ नखरोमाणि च तथा ल हा ५.३ न कुर्यात् तर्पणं श्राद्ध आश्व १.८१ नख लोम विहीनानां देवल १० न कुर्यात् परपाकेन वृ परा ७.७५ न गच्छेत् क्रूर दिवसे वृ हा ५.३०३ न कुर्यात्प्रेतकर्माणि ब्र.या. ७.२४ न गतिर्मूर्खदानेन वृ परा ६.२१९ न कुर्यात् यो विधाने न वृ हा ८.३२७ नगरं हि न कर्तव्यं दक्ष ७.३६ न कुर्यात् शुभकर्ता आश्व १९.३ नगरे नगरे चैकं मनु ७.१२१ न कुर्यादाईवस्त्रेण कर्म शाण्डि २.५८ नगरे पट्टणे वापि वाधू १७२ न कुर्यादेव धर्मेण सा लोहि ५९५ नगरे प्रतिरुद्धः सन् नारद २.१८१ न कुर्यादेव सहसा आंपू २६३ न गर्तमवेक्षेत बौधा २.३.५५ न कुर्यादेव सोऽयं वै कपिल ५० न गायत्र्याः परं औ ३.५४ न कुर्याद् ब्रह्मयज्ञ आश्व १.११३ न गायेत्कामगीतानि ब्र.या. ८.१२६ न कुर्यान्मोहस्तूष्णी आंपू १०८४ न गुणान् गुणिनोहन्ति अत्रिस ३४ न कुर्य्यात क्षिप्रहोमेषु कात्या ९.५ न गूहेदागमं क्रेता नारद ८.४ न कुर्वीत वृथाचेष्टा न मनु ४.६३ न गृह्णन्ति महात्मानो आंपू ३३४ नकुलोलूकमार्जार औ ९.२३ नगो गगनदिक्तारागृहा शाण्डि २.१३ न कुशं कुशमित्याहुः वृ परा ७.३३१ न गोमये न कुड्ये औ २.३६ न कूटैरायुधैर्हन्याधु मनु ७.९० नग्नश्राद्धे नवश्राद्धे लोहि ४३९ न कूपमवरोहेत् व १.१२.२६ नग्नश्राद्धे वर्षमात्र आंपू ७६१ न कूपमवेक्षेत बौधा २.३.५४ नग्नो मुण्डः कपाली मनु ८.९३ न कूर्याच्छ्राद्धदिवसे कपिल २५० गग्नो मुण्डः कपाली व १.१६.२८ न कृतं मैथुनं ताभिर देवल ३९ नग्नो मुण्डः क्रपालेन नारद २.१८० न केनापि च तस्मात्तु आंपू ६२१ न ग्रामो न आश्रमः वा अपिवृ.गौ. ५.१४ नक्तभोजी भवेद् विप्रो अत्रिस १७८ न घोषं नैव चाघोषं बृह ९.१३ नक्तमालार्क किंपाकस भार १८.१९ न च आत्मनं तरन्ति एते वृ.गौ. ३.२६ नक्तं चान्नं समश्नीयाद् मनु ६.१९ न च कांस्येषु भुंजीय अत्रिस १५७ नक्तं शिवाविरावे बौधा १.११.३६ न च क्रमन्न च हसन्न वृ परा ४.६५ नक्तेन वा समश्नीयात् वृ परा ९.३५ न चक्रमन्न विहसन्न बृ.या. ७.१३१ नक्तोपवासी बाह्ये तु वृ परा ८.२९२ न च गोष्ठे वसेद् रात्रो पराशर ९.५७ न क्लिन्नवासाः स्थलगो बृ.या. ७.४२° न च तच्छक्यते कर्तु वृ परा ४.६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy