________________
४०२
न च तीव्रेण तपसा न न च नीत्वा स्पृश्य न च पथ्यायाशनद्योगो न
न च पश्यन्ति पुरुषं न च पश्येत काकादीन् न च पादेन वा हन्याद्धस्ते
न च भार्याकृतमृणं
न च भिन्नासनगतो
न च मिथ्याभियुंजीत दोषो
न च मुखशब्द न च वक्त्र च लाभा च
न च वैश्यस्य कामः न च संभाषयेत् किंचित्
न च सस्ययुक्षेत्रे न च सीमान्तरं गच्छेन्न न च स्थूलं न च ह्रस्वं न च हन्यात्स्थालारूढं न चातिव्ययशीला नचानुगमनतुर्बह्मचर्य न चापोऽञ्चलिना पिबेत न चाश्नत्सु जपेदत्र
न चाहं सर्व्वतत्त्वज्ञ
न चेज्जलचरेभ्यो वा
न चेत्किमपि नास्त्येव न चेत्तत्करशुद्धिश्च न न चेत्तप्तशतं कुर्यात् न चेत्तान्पीडयेद्राजा न चेत्तुगौणपुत्रः स्यात् न चेत्तु पौरुषं सूक्तं
न चेत्तु वैष्णवोनाम न चेत्तु सर्वशान्त्यर्थं न चेत्सर्वत्र ताः प्रोक्ताः न चेंदेकेन लोपेन सती न चेद्देषो महानेव
न चैकत्र पचेदामं
अत्रिस १.११
व २.३.२९ दक्ष ७.४
बृह ९.१७७ औ ५.५८ वृ.गौ. ८.२५
नारद २.१५
ल व्यास २.८४
नारद १.५०
Jain Education International
न चैवास्यानुकुर्वीत न चोत्पातनिमित्ताभ्यां न चोत्पातनिमित्ताभ्यां न छायां भार्गवे दीने न जपो नाधिवासश्च न जापं प्रसभं कुर्यात् न जीर्णदेवायतने न जीर्ण-नील- काषाय न जाति पूज्यते राजन् न जातिं न च विद्यां न जातु कामः कामानाम् न जातु ब्राह्मणं हन्यात् न जातु ब्राह्मणं हन्यात् न जाने निर्गमं तस्य न जीवात्पितृकः कुर्यात् न जीवत् पितृको दद्याद् न जीवेन विना तृप्ति न ज्येष्ठस्य कनिष्ठस्य नटी (टी) शैलूषिकां नटीं शैलूषिकों चैव आंपू८८५ नटीं शैलूषिक चैव
व १.१२.१७ शाण्डि ३.१४५
मनु ९.३२८
व २.५.६४
व २.६.१०
प्रजा ९५ बृ. या. २.१०८
मनु ७.९१ व्यास २.३४
व २.५.७७
व १.६.३२
कात्या ३.८
पराशर १.४
आंपू ६८८
कण्व ७५१
आंपू २०३ लघुयम ६० कपिल ६७४
आंपू ८३७
व २.२.२९
न चैव पुत्रदारेण स्वकर्म न चैव वर्षधाराभिर्न न चैवाभिमुखः स्त्रीणां न चैवामेव हेम्ना वा
कण्व ६२६
आंपू ८९८ कपिल ५६८
आंपू ३६४
न तच्छ्रेयोऽग्निहोत्रेण न तत्कर्तुं मूढशतं किं न तत्र गोपिनोदण्डया न त्रय पातयेत पिंडान् न तत्र पालदोषः स्यान्नैव
न तत्र वृक्षछाया च न तत्रापि च बालः
न
तत्रोपविशेद्यत
न तत्पूर्वमवाप्रोति
आश्व १.१७९ न तथतऽसिस्तथा तीक्ष्णः
For Private & Personal Use Only
स्मृति सन्दर्भ
दक्ष २.४६ औ २.११ औ २.४० कपिल १७६
औ ३.५
मनु ६.५० व १०.१०.१५
व्या १३०
वृ हा ५.१७८ वृ परा ४.५५ औ २.३७
वृ परा २.१६३ हृ.गौ. २१.८
वृ परा ६.२२
मनु २.९४
नारद १८.९९ मनु ८.३८० वृ.गौ. ७.४६
व्या १२९ औ ५.८७
प्रजा १४५
लोहि २४७ बृ. या २.१
वृ परा ८.१८३ संवर्त १५१ दक्ष ३.३१ कपिल ८५२ ब्र. या. १२.२४
वृ परा ७.२९१ नारद १२.३३
वृ.गौ. ५.१२ नारद २.१६९
बौधा २.३.५६
ब्र. या. १२.८ आप १०.४
www.jainelibrary.org