SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी न तथा हविषा होमैः न तथैतानि शक्यन्ते न तद्धनमवाप्नोति न तद्भासयते सूर्यो न तदस्ति क्वचिद्राजन् यत्र न तप्तायां धरायां वा न तमः कारणं किचिंत न तमं हो न दुरितमित्या नतं सूक्तं शुचीवोऽग्नि न तं स्तेना न च नामित्रा न तयोरन्तरं किंचित् न तर्पयेत् पतन्तीभिः न तस्मिन्धारयेद्दण्डं न तस्य पितरोऽश्नन्ति न तु ब्राह्मस्य राजा न तु मेहेन्नदीच्छाया न तु सा शम्भुसंबन्धा न तेऽग्नि होत्रिणां वृ.गौ. ६.४८ मनु २.९६ आंपू ३०६ बृह ९.२० वृ.गौ. १.६७ कण्व ५७२ दक्ष २.२४ न तस्य फलमाप्नोति न तस्य फलमाप्नोति न तस्य शुद्धिर्निर्दिष्टा वृ हा ५.५९ वृ हा ६.२१९ न तस्य सद्भवेत् औ ४.२६ शाण्डि ३.१५५ मनु ६.५१ व १.२५.७ विष्णु म १०९ न ताडयेन्नातिमांत्र न तापसैर्ब्राह्मणैर्वा न तां तीव्रेण तपसा न तावत् पापमस्तोह न तिर्यग्धारयेत् न तिलैर्न यवैर्हीनं न तिष्ठति तु यः पूर्वी न तिष्ठन्नैकहस्ते न न तिष्ठेत्पात्र दौर्बल्या न तीर्थे स्त्रयाकुले न तु कदाविज्ज्यायसीम न तु खलु कुलीन विद्यमाने व १.१७.७१ वृ हा ८.२६० वृ परा ५.८८ मनु २.१०३ शाण्डि २.३३ ब्र. या. ८.६९ वृ परा २.१०५ व १.२.२८ न तु चारणदारेषु बौधा २.२.६२ व १.१७.७५ Jain Education International बृह ११.४३ वृ हा ८.४७ आश्व २३.७ मनु ७.८३ वृ परा ५.१५५ वृ परा २.१८७ मनु ११.२१ व १.१४.१५ न तद्व्रतं तासां न तेन वृद्धो भवति न तेन सार्द्धं सम्भाषेन्न न ते विष्णो रित्यनेन म तेषाम शुभं किंचिद् न तेषामशुभं किंचत् न तेषां ब्राह्मणः कश्चित् न तैः समयमन्विच्छेत् न तैस्समो भवेत्ता कण्व ७३० न त्यजेत् सूतके कर्म कात्या २४.५ न त्याजयमप्येतद्गृहीतव्यं बृ.गौ. १५.८९. व १.२८.३ व २.२४ व १.१.९ वृ हा ५.१४५ आश्व ११.८ वृ हा ४.१२९ न त्याज्या दूषिता नारी न त्रिपुंड्रं द्विजैर्धार्यो न त्वन्ये प्रतिलोम नत्वा गुरुन् परं धाम्नि नत्त्वा गुरुयथाऽऽदित्य नत्वा दीर्घप्रणामैश्च नत्वाध नित्यकर्माणि नत्वा स्वयमथाऽऽत्मानां न त्वेकं पुत्र दद्यात् न त्वेव कदाचित्स्वयं न त्वेवाधौ सोपकारे न त्वैवैकं तु सर्वेषां भार ९.१२ आश्व १.५० व १.१५.३ बौधा १.५.११९ मनु ८.१ ४३ वृ परा ७.४२ मनु ९.७१ न दत्वा कस्यचित्कन्यां न ददाति च य साक्ष्यं न ददाति हरेर्भुक्तं न दद्यात्तत्र हस्तेन न दद्यात्सति दौहित्रे न दद्यादानालस्य या २.७९ वृ हा ८.३२३ औ ५.५९ लोहि २२३ वृ हा ८.९७ वृ परा ७.१२७ आंपू १०२४ कपिल ७६५ न दद्याद्गुग्गुलं श्राद्धे न दद्याद्याचमानेभ्यः ४० ३ अत्रिस २०२ मनु २.१५६ वृ.गौ. ९.१८ वृ हा ८.२४५ पराशर ३.४७ बृ.गौ. ९८.२४ वृ.गौ. ९.१० १०.५३ न दद्यूः प्रतिगृह्णीरन् अपि या १.१३४ न दन्ति च प्रगायन्ति नटन्ति कपिल ७६७ आंपू १०८२ कात्या ५.९ आंपू ९२१ न दर्शादिषु विज्ञेया बृ.गौ. १५.८६ न दशाग्रंथिके चैव For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy