________________
४०४
स्मृति सन्दर्भ न दानं दीयते तस्य वृ परा १०.७० न दृश्यते तथा देवैः वृ गौ. १.४६ न दानं यशसे दयान्न वृ परा १०.२९० न देयमेतदध्याय
भार १२.६१ न दानात् परमो धर्म वृ परा १०.३ न देवायतनात् कुड्याद् औ २.४४ न दाना) ज्येष्ठपुत्रः __ लोहि २८८ नद्यां तडागे खाते वा वृ हा ४.२७ न दाप्योऽपहृतन्यक्ता वृ हा ४.२३८ नद्यां तु विद्यमानायां ल हा ४.२५ न दाप्योऽपहृतं स्तु
या २.६७ नद्यां सत्यां न च स्यायादन्. वृ.गौ. ८.२२ न दास्यमीशस्य वृ हा ७.१६९ न नद्यांमेहनं कार्य
व १.६.१२ न दिवापि स्त्रियं गच्छेद् वृ परा ६.६६ न नद्यां मेहनं कुर्यान् व २.६.९ न दिवा स्वप्नशीलेन बौधा २.२.८७ नद्यां स्नात्वाऽथ गायी भार १६.४६ न दिव्य पुरुषो धीमान् विष्णु म १०६ नद्या श्च पुष्करिण्या वृ हा ७.२ ४० नदीकक्षवनदाह
व १.१९.१७ न द्रव्याणामविज्ञाय विधिं मनु ४.१८७ नदीकूलं यथा वृक्षो मनु ६.७८ न द्वयोर्विप्रपिण्डानां वृ परा ६.२६८ नदीगाः सिन्धुगा वापि आपू ९३५ न धर्मस्यापदेशेन
मनु ४.१९८ नदी ज्योतीषि वीक्षित्वा औ २.४१ न धावेदुदपानार्थ ब्र.या. ८.१२७ नदीतटाककूपेषु स्नान कण्व १५९ न ध्यातव्यं न वक्तव्यं दक्ष ७.३३ नदीतीरेऽब्धितीरे
भार १८.७ न नक्तं स्नायात् बौधा २.३.५२ नदीतीरेषु तीर्थषु
औ ५.१५ न नग्नः स्नायात् बौधा २.३.५१ नदीतीरे सरित्कोष्ठे विश्वा ६.२ न नदी बाहुकस्तरेत बौधा २.३.५३ नदीनां संगमे तीर्थेष्वा नारा १३.६३ न नहं ग्रुहमित्याहुः
प्रजा ५५ नदीपर्वतसंरोधे मृते अत्रिस २२० न नामापि हि दुःखस्य वृ परा १२.३१९ नदी तर्तुमानां पारं
प्रजा १२ न नारिकेल बालाभ्यां आप १.२५ नदीवेगेनशुद्धिस्यात् व २.६ ४९७ न नारिकेलेन न फालकेन आंउ १८५ नदी वैतरणीनाम यममार्गे ब्र.या. १६.२६ न नारिकेलैर्नच शाणबालैर्न पराशर ९.३३ नदीषु देवखातेषु
मनु ४.२०३ न निरीक्षेत देवानाम् वृ हा ८.१ ४३ नदीषु देवखातेषु ल व्यास २.१० न नासाचपलः कर्मी न शाण्डि ५.४० नदीषु देवखातेषु
__वाधू ६३ न निधायकरं भूमौ व २.६.२०६ नदीष्वपि समुदेषु
पराशर ९.६ न निर्बपति यः श्राद्ध अत्रिस ३५७ नदीष्ववैतनस्तारः नारद १८.३६ न निरिं स्त्रियं कुर्युः मनु ९.१९९ नदीसङ्गतीर्थेषु शुचौ बृ.गौ. १६.६ न निषेध्योऽल्पबाधस्तु या २.१५९ नदीसन्तारकान्तार
१.४३ न निष्क्रयविसर्गाम्यां मनु ९.४६ नदीसानामं गृह्णाति ततो ब्र.या. ८.३१३ न निष्ठीवेत्
व १.१२.९ नदीस्नानानि सर्वत्र
आंपू १५३ ननु भूताण्डपिण्डस्य वृ.या. ७.१७४ नदुष्येच्छक्तिजः प्राह वृ परा ६.३ ४३ न नृत्येन्नैव गायेच्च मनु .४.६४ न दुष्येत् सन्तता धारा आप २.३ नन्दं कुञ्जजल्पंश्च शाण्डि ४.२८ न दूरे तास्तु नेतव्या वृ परा ५.७ नन्दं च वसुदेवञ्च वृ हा ७.२१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org