SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २८८ स्मृति सदर्भ औपासनाग्नौपचनं प्रवरं कपिल २२७ औषधं लवणञ्चैव आप १.११ औपासनारंमतुर्यया कण्व ५५४ औषधान्नप्रदानाद्यैः या ३.२८४ औपासने किलाधानार्धं कण्व ३२९ औषधान्यगदो विद्या मनु ११.२३८ औपासने परा देवा कण्व ३३८ औषधित्वेत्वोषधीश्च । व २.३.३० औमापोज्योतिमन्त्रेण शिक्षा विश्वा १.१११ औरभ्रिको माहिषिकः मनु ३.१६६ व क आचारः क आहार और प्रेणाथ चतुरः २.३ औ ३.१४० औरसः क्षेत्रजश्चेव क इहोत्पद्यते विद्वान् मनु ९.१५९ वृ परा १२.१८७ औरसः क्षेत्रजश्चैव ककुभं कोविदारञ्च वृ.गौ .८.८१ नारद १४.४३ औरसः क्षेत्रजश्चैव पराशर ४.१८ कक्षागुह्यशिरः श्मश्रु देवल ५६ औरसक्षेत्रजश्चैव कक्ष्यानन्तरा निष्ठेन आंपू ४७० ब्र.या.७.२७ औरसक्षेत्रज पुत्रौ ककणोद्वासनोबन्धो कण्व ३५६ मनु ९.१६५ औरसः पुत्रिकापुत्रकं कं खं भू?स्तथा वायुः लोहि ५८० कपिल ७९५ औरसस्य च दत्तस्य न्यून कपिल ६९९ कच्छवयं वस्त्रमध्ये विश्वा १.९३ औरसाः क्षेत्रजास्तेषां या २.१४४ कटकारास्ततः पश्चात औसं ४७ औरसाधाः स्मृताः पुत्रा व्या ५७ कटिमंडलमावृत्य नाम्य वृ परा ७.३९३ औरसे तूत्पन्ने सवर्णा बौधा २.२.११ कटीसूत्रजच कौपीनं वृहा ५.४९ औरसेन समाज्ञेया कटूर्वारौ यथाऽपक्वे या ३.१४२ बृ.य. ५.२० औरसेन समोनायं स्वयं व २३ १९५ कटे च मणिसूत्र च लोहि ७५ औरसेनैव तुलितो आंपू ४२१ कणानामथ वा भिक्षा वृ परा .६.३१२ औरसे दत्तकश्चैव वृ हा ४.२५६ कणान्वा भक्षयेदब्दं मनु ११.९३ औरसो धर्म पत्नीजः या २.१३१ कण्टकक्षीरवृक्षोत्थं व २.६.१९ औरसो धर्मपत्नीजस्त लोहि २०२ कण्टकाकीर्णमार्गेण वृ.गौ. ५.३६ औरसो धर्मपत्नीतस्त ब्र.या. ७.२८ कण्टकानि ततो भूयः आंपू ५७० औरसो वयसा न्यूनों कण्ठपाशविपन्नामे आंपू ३७८ ब्र.या.५.२८ और्णनामादित्येन कण्ठमात्रजले स्थित्वा बौधा १.५.४२ वृ हा ६.३३९ और्णानां नेत्रपट्टानं कण्ठे त्रयोदशी न्यस्य पराशर ७.३० वृ परा ४.१२८ औवं दशाहं उत्कर्षे औ ३.१२४ कंठे यद्वाक्षमालां तु व २.३४ औषधं पथ्यमाहारं संवर्त ८७ कण्ठकेऽवसक्तं निवीतम् बौधा १.५.९ औषधं पथ्यमाहारो कण्डक्या अपि गङ्गाया कण्व २२ औषधं स्नेमाहारं आंपू १०.१४ कण्डवी पेषणी चुल्ली पराशर २.११ औषधंस्नेहं आहारं लघु शंख ६१ कण्डनी पेषणी चुल्ली द्र.या. २,७ औषधं स्नेहमाहारं लघुयम ५० कण्डन्युककुम्भी वृ परा ६.७५ औषधं स्नेहमाहारं संवर्त ५९ कति वा कपिलाः प्रोक्ता व.गौ.९.४ औषधस्यापरणे कण्वं नत्वा महामार्ग शाता ४.२६ कतरस्मिन्नु वा स्याने वृ.गौ. १५.६ दा ११२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy