________________
श्लोकानुक्रमणी पाणिग्रहणग्रह्यात संगृह्य व २.४.९१ पात्रपूर्वतु यद्दक्ततं सकलं पाणिग्रहणसंस्कारः
मनु ३.४३ पात्रंदा च शैलं च पाणिग्रहणिका मंत्रा मनु ८.२२६ पात्रं भवेदलाभे वा पाणिग्रहणिका मंत्रा मनु ८.२२७ पात्रभूतोऽपियोविप्रः पाणिग्रहे मृते बाला व १.१७.६६ पात्रं धनं वा पर्याप्तं पाणिग्राहस्य साध्वी स्त्री मनु ५.१५६ पात्रं मनसि संचित्य पाणिना सपवित्रेण
आश्व ८.४ पात्रं वामकरे स्थाप्य पाणिनासोदकेनाग्नेः आश्व २.१२ पात्रं सम्मानार्थ च पाणिना हृदयं तस्य आश्व १०.३३ पात्रस्थं चापि दर्वीस्थं पाणिप्रक्षालनं दत्त्वा ___ या १.२२९ पात्राणि चालयेच्छ्राद्धे पाणिभ्या उत्तरेणांसौ आश्व १०.२२ पात्रस्थं प्रोक्षयेदन्नं पाणिभ्यां तूपसंगृह्य मनु ३.२२४ पात्रस्थितोदकेनैव पाणिं च संस्पृशन्नद्भिः शाण्डि २.२९ पात्रस्य हि विशेषेण पाणिमा
व १.३.६० पात्राणामपि तत्पात्रं पाणिमुखो हिब्राह्मण बौधा १.११.२९ पात्राणाञ्चमसानाञ्च पाणिमुद्यम्य दण्डं वा मनु ८.२८० पात्राणामप्यलाभे तु पाणिग्रह्यः सर्वार्णासु शंख ४.१४ पात्राणासादन पाणिग्राह्य सवर्णासु या १.६२ पात्राण्याणि खड्गानि पाणिहोमे कथं कुंड
व्या २८६ पात्रादिरहितं तोय पाणै यश्च निगृह्णीयाद् नारद १३.६९ पात्रादुत्थाप्य देवेशं पाणौ होमस्य ये
व्या १२८ पात्राभिधारणं कृत्वा पाण्डिकेयापिये प्रोक्ताः ब्र.या. १.२३ पात्राय संसमादाय भैक्ष्यं पाण्याहृति द्वादश कात्या ९.११ पात्रे धनं वा पर्याप्त पातकवर्ज वा बभ्रु बौधा २.१.८३ पात्रे धनं वार्धषितं पातकाभिशंसने कृच्छ्रः बौधा २.१.८६ पात्रेण पूर्वतश्चैव । पातकेषु च सर्वत्र वृ हा ६.२२० पात्रे तु पूरयेत्पश्चाद्
__ आंउ ७.७ पात्रे तु मृण्मये यो पातयित्वा खनित्वैनं लोहि ६९४ पात्रे निर्णेजनञ्चैव पातालसप्तकं चक्रे लोकानां विष्णु १.१५ पात्रे पवित्रं संस्थाप्य पातित्येन मृते कुर्य्यात् शाता ६.४३ पात्रेभ्योऽपि तथा ग्राह्य पाति त्राति च दातारं व १.३०.७ पात्रैराराराधितंछत्रं पात्राञ्च ब्रह्मकूर्चस्य बृ.गौ. २०.४० पाद उदकं पादघृतम् । पात्रद्वयं कृतं तोयं आश्व २३.३६ पादकेशांशककरालु पात्रद्वयमतोध्यार्थ वृ परा ७.१७८ पादद्वयं मुखं योऽन्यां पात्रनिर्णेजनं वारि
व्यास ३.३३ पादद्वयं शिरश्चाऽऽस्यं
४३५ ब्र.या. ११.४ शाण्डि ४.१०९
भार १५.३१ वृ परा १०.२९१
या ३.२ ४९ वृ परा १०.२९५
ल हा ६.१३ भार १८.१२०
आश्व २.५७ आश्व १.१६६ आश्व २३.५५
व्या ३३६
मनु ७.८६ वृ.गौ. ६.१७६
या १.१८३ वृ हा ४.७८ ब्र.या. ८.२५१
प्रजा ११० बृ.या. ७.११३
व २.७.४६ कण्व ५९१ ब्र.या, ८.८८ वृ हा०६.२३६ ब्र.या. १२.३९ ब्र.या. ८.१९७
व २.६.९३ __ औ ५.६१ ब्र.या. २.१४६ भार १५.२०
आंउ ८.१४ भार १५.१ ४१ वृ.गौ. ६.५३
या २.२२० वृ परा १०.४४
आश्व १.३३
पातकेषु शतं पर्षत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org