________________
४६८
स्मृति सन्दर्भ बालु रून्मनसाध्यत्वा व २.६.४ बुद्धिवृद्धिकराण्याशु मनु ४.१९ बालेदेशान्तरस्थे
मनु ५.७८ बुद्धिश्च न विचेष्टेत शाण्डि ५.७३ बालोऽज्ञानादस्त्यात्स्त्ररी नारद २.१७० बुद्धिश्चपूजीयास्ते वृ हा ७.९८ बालोऽपि नावमन्तव्यो मनु ७.८ बुद्धीन्द्रियाणि पंचैषा मनु २.९१ बालो वद्धस्तथा रोगी आप ३.५ बुद्धीन्द्रियाणि सार्थानि या ३.१७७ बाल्ये पितुर्वशे तिष्ठेत् मनु ५.१४८ वुद्धेरुत्पत्तिव्यक्तात्
या ३.१७९ बाल्ये पित्रोरधीना सा कपिल ४१२ बुद्धेर्बोधियिता यस्तु
बृह ९.४४ बाष्कलैरेकमात्रास्तु बृ.या. २.१२७ बुद्धयहकारमनसां
बृह ९.१८२ बाहयेटुङ्कुतेनैव वृ.गौ. ९.५२ बुधस्त्वाभरणं भावं दक्ष ७.२६ बाहुग्रीवानेत्रसक्थि विनाशे या २.२११ वुध्वा च सर्व तत्वेन मनु ७.६८ बाहु द्वौ च ततः स्पृष्ट्वा वृ.गौ. ८.२९ बुभुक्षितस्त्र्यहं स्थित्वा या ३.४३ बाहुभ्यां न नदी तरेत व १.१२.४३ बुरी (गुरु) भूतं च गर नीरं शाण्डि ५.१० बाहुभ्याञ्च शतं दद्याद् पराशर ५.१६ बृषणेकटिनाभ्योश्चा भार ६.७३ बाहुमात्रं वदन्त्येके वृ परा ११.७० बृहत्वाद् बृंहणत्वाच्च बृह ९.८३ बाहुमात्राः परिधय कात्या १५.१९ बृहस्पते अतीत्यत्र वृ परा ११.३१९ बाह्यस्तु विषयाक्षेप
बृह ९.३ बृहस्पतेरिति गुरोरन्नात् वृ परा ११.६६ बितानपुष्पमालादि वृ हा ७.२ ४१ बौद्धः कापिलकुहको बृह १२.९ बिन्दुमाधवविश्वेश
आंपू ५३८ ब्याध्रचर्म समास्तीर्य वृ हा ५.१२२ बिन्दुहीनं तु योजं वृथा विश्वा १.१०० ब्रजमानतथात्मानं मन्यते ब्र.या. १०.५ बिभर्ति शूदो यदियः भार १६.५८ ब्रह्मकर्मरताः शान्ता
प्रजा ७० बिभीतकं तथा शिग्रु व २.५.५३ ब्रह्मकुर्चविधानेन
कण्व २६३ बिभृयादपि (च) य (ने) न कण्व ५७८ ब्रह्मकूर्च प्रवक्ष्यासि वृ परा ९.२३ बिम्बप्रस्थापकाच्चैव शाण्डि ३.३० ब्रह्मकूर्च मिदं प्रोक्तं वृ परा ९.३४ बिम्बं दृष्टा त्यजेदयं विश्वा १.१९ ब्रह्मकूर्ची दहेत्सर्व वृ परा ९.३९ बिम्बं बिड्जञ्च निर्यासं वृहा ८.९९ ब्रह्मकूर्चीपवासं वा वृ हा ६.३७४ बिल्वापार्मागमरुवतुलसी भार १४.१९ ब्रह्मकूर्च्छपवासेन
पराशर ६.२९ बिल्वैरामलकैर्वाऽपि शंख १८.७ ब्रह्मकेशवरुद्रादि देवता भार ६.१५५ बिशेषेण तु विप्राणाम् वृ.गौ. २.२९ ब्रह्मक्षत्रविशा काल ब्र.या. ८.९६ बीजमेके प्रशंसंति मनु १०.७० ब्रह्मक्षत्रविशा चैव बृ.या. ७.१५८ बोजराज पाशबीजं विश्वा ६.२७ ब्रह्मक्षत्रियविट्शूदा
या १.१० बीजशक्त्यादिकीलानां विश्वा ६.६७ ब्रह्मक्षत्रिय विड्जाता वृ परा ८.३२३ बीजस्य चैव योन्याश्च मनु ९.३५ ब्रह्मक्षत्रियवैश्यनामेवं भार १८.१०१ बीजानामुप्तिविच्च स्यात् __ मनु ९.३३० ब्रह्मक्षय शतेनापि वृ परा १२.३६७ बीजापचारं तत् सर्व नारद १२ ३९ ब्रह्मखानिलजेजांसि
या ३.१४५ बुद्धिमान् धर्मवित्किंतु आंपू ३५८ ब्रह्म गोवधादि प्रायश्चित विष्णु ५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org