________________
श्लोकानुक्रमणी
४५९ प्रसादस्तीर्थ सेवा च वृ हा ८.३३५ प्राक्संध्यामध्यसंध्या
भार ६.५ प्रसादो द्विविधो ज्ञेयो वृ परा ८..८० प्राक् सायमाहुते प्रातः कात्या २७.८ प्रसादो भवता कार्य कपिल ७० प्रागग्रेषु कुशेष्वेव व २.३.१५० प्रसाधतामितीत्युक्त्वा प्रजा ६६ प्रागग्रेषु समासीनं
वृहा २.१२४ प्रसाधनोच्छादन स्नापन बौधा १.२.३४ प्रागग्नौकरणं दद्याद्दत्वा वृ परा ७.२१६ प्रसाधनोच्छादन
बौधा १.२.३६ प्रागामुदगग्रंवाशुचौ । भार १८.३२ प्रसाधनोपचारज्ञमदासं मनु १०.३२ प्रागग्रमुदगग्रंवा स्थापये भार १८.१०७ प्रसारयेदुदक्संस्थान आश्व २.१४ प्रागग्रेष्वथ दर्भेषु
कात्या ३.११ प्रसारितं च यत्पण्यं __ व १.३.४५ प्रागग्रावमितः पश्चाद् कात्या १५.२० प्रसार्य बाहू पादौ च वृ हा ४.१२८ प्रागग्रे द्वे पवित्रे तु आश्व १.८६ प्रसीद मम नाथेति वृ हा ५.१७४ प्रागचामेदभृतस्यात्
विश्वा २.२ प्रसीद मे महेर्षे त्वं नारा ५.२ प्रागादिप्रत्यगंतस्य
व्या २१२ प्रसूता वाप्रसूता वा नारद १३.४९ प्रागादिष्वाहुति द्वे वे आश्व १.१२६ प्रसूतिकाले संप्राप्ते पराशर ३.१९ प्रागुक्तेन प्रयोगेण वृ परा १२.२३९ प्रसृतं यवशस्येन
आप ९.४ प्रागुदीच्याञ्च सदृशं वृ हा ४.९८ प्रस्थवामि नवान्यानि ब्र.या. १२.२७ प्रागेव केतितान्विप्रान् वृ परा ७.१७२ प्रस्था द्वात्रिंशतिर्दोणः पराशर ६.६८ प्राग्दक्षिणोत्तरप्रत्य
भार ६.७४ प्रहर्षयेद्वलं व्यूह मनु ७.१९४ प्राग्दुकृतेष्वग्निषु
औ ३.६३ प्रहीणद्रव्याणि राज व १.१६.१७ प्राग्दृष्टदोषशैलुष
नारद २.१६० प्रहृत्य पृष्ठे हस्तेन लोहि ६११ प्रागं द्वारं सर्व वर्णना वृ हा ६.९६ प्रहृष्टवदनं दत्वा वाक्यं शाण्डि ४.५७ प्राग्वद्विप्रार्चनं कार्यं वृ परा ७.१९६ प्रहृष्टः सुमना भूत्वा वृ.गौ. २२.३६ प्राग्वा पत्यङ्मुखो वाऽपि वृ हा ५.२६१ प्रह्वाङ्गो भीतवद्भोगैस्त शाण्डि ४.२३ प्राग्वा ब्राह्मणे तीर्थेन व २.३.९९ प्राकाररोधे विषमप्रदेशे अत्रिस २३१ प्राग्वा ब्राह्मणे तीर्थेन । ब्र.या. ८.५२ प्राकारस्य च भेत्तारं मनु ९.२८९ प्राग्विनशनात् प्रत्य बौधा १.२७ प्राकारे शंखचक्र व २.७.४१ प्राग्वोदग्वाऽऽसीनः
व १.३.२८ प्राकृतं च कुशास्त्राणि वृ परा ६.२७५ प्राकसीनः समाचम्य आश्व १.१८२ प्राकृत्ये सति चैवायं वृ परा २.१ ४१ प्राइनाभिवर्धनात् पुंसो मनु २.२९ प्राक्कूलान् पर्युपासीन मनु २.७५ प्राङ्मध्यम विजानीयात् भार २.६ प्राक्तानात् कर्मणः पुंसा वृ परा ११.३०२ प्राङ्मुख उदङ्मुखो बौधा १५.११ प्राकृ तु तेन समासीनो ल व्यास १.२४ प्रामुखऽन्नानि मुंजीत व १.१२.१५ प्राक्पूर्वेदिति नामानि मार २.१२ प्रामुखं तु समासीनं वृ हा २.१८ प्राक्प्रातराशात्कषी बौधा २.२.८२ प्रामुखश्चेद् दक्षिणं बौधा १.७.१२ प्राक्संस्कारं प्रमीतानां व १.११.२० प्रामुखश्चरणौ हस्तौ भार ५.३७ प्राक्संस्थानन्तरालं आश्व १.१२५ प्राङ्मुखषश्चैव पूर्वाणे ब्र.या. ८.३५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org