________________
१८८
लोगाक्षिस्मृति
दशानुवाकानांवर्णनम् नानानुवाकानामृषिवर्णनम्, अनाश्रमीनैवतिष्ठेदितिवर्णनम् वंशाभिवृद्यर्थ वरणीयकन्यालक्षणवर्णनम् कन्यादानवर्णनम् साप्तपदीनवर्णनम् गङ्गासागरसङ्गमादितीर्थफलकथनम् क्रूरतरदोषनिवृत्तये प्रतिकारवर्णनम् स्त्रीपुरुषकृतमहापापप्रायश्चित्तवर्णनम् उत्तमब्राह्मणकर्मणां सद्यः फलप्राप्तिवर्णनम् अन्वारम्भणे ब्रह्मणे दक्षिणादानवर्णनम् औपासनारम्भः यज्ञप्रशंसावर्णनम् निरत्यौपासनविधिवर्णनम् नैमित्तिकस्यनित्यकर्मणोवैशिष्टयकथनम् नानाशास्त्राणां वर्णनम् कलयुगधर्मानुसारंधर्माणांविधिनिषेधवर्णनम् बाह्यान्तरशौचयोनिरूपणम् दन्तधावनविधानवर्णनम् स्नानविधिवर्णनम् सन्ध्याविधिवर्णनम् सन्ध्यादिप्रकरणेऽादिवर्णनम् गायत्रीप्रशस्तिवर्णनम् गायत्रीजपारम्भकाले चतुर्विशतिमुद्रावर्णनम् गायत्र्या आवाहनवर्णनम् त्रिकालसन्ध्यावर्णनम् ब्रह्मयज्ञप्रशंसावर्णनम् देवपितृणां तर्पणविधानबर्णनम् भीष्मतर्पणवर्णनम् ॐ नमोनारायणमन्त्रमहत्त्ववर्णनम् पीठपूजाविधानवर्णनम्
२४१ २४३ २४५ २४७ २४६ २५५ २५७ २५६ २६१ २६३ २६५ २६७ २६६ २७१ २७३ २७५ २७७ २७६ २८१ २८३ २८५ २८७ २८६ २६१ २६३ २६५ २६६ ३०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org