________________
३७७
श्लोकानुक्रमणी दक्षिणाञ्च यथाशक्ति वृ.गौ. ७.५७ दग्धं परावितं तालमायसं वृ हा ५.२ ४० दक्षिणादानरूपेण सदस्या लोहि ४०२ दग्धव्या साऽग्निहोत्रेण वृ हा ८.२१२ दक्षिणादिकृते तस्मिन् कण्व ८७ दग्ध्वा तालपलाशम्बा वृ हा ६.२५७ दक्षिणां च ततो दद्यात् आश्व २३.८९ दग्ध्वारस्थीनि पुनर्गृह्य पराशर ५.१२ दक्षिणा प्रवणं स्निग्धं
औ ५.१४ दण्ड इवप्लवेत बौधा १.२.३९ दक्षिणाप्रवणे देशे वृ परा ७.११६ दण्डपात्रयुतौ रास्तौ
आश्व २.२६ दाक्षिणाप्रवणेदेशे
व्या २७६ दण्डं छत्रं वैणवं च कण्व ५६९ दक्षिणाप्लवने देशे कात्या ४.४ दण्डं दम्भेषु कुर्वाणो वृ परा १२.२२ दक्षिणाभिमुखः सव्यं व्यास ३.१६ दण्डव्यूहेन तन्मार्ग
मनु ७.१८७ दक्षिणाभिमुखा गाव वृ परा ५.२१ दण्डः शास्ति प्रजा सर्वा मनु ७.१८ दक्षिणाभिमुखोच्छिद्या भार १८.२९ दण्डस्तु देशकाल
व १.१९.७ दक्षिणाभिमुखो रात्रौ व २.३.९१ दण्डस्य पातनं चैव
मनु ७.५१ दक्षिणाभिश्च ताम्बूलै आंपू ८६२ दण्डाजिनोपवीतानि ब्र.या. ८.६१ दक्षिणाभिषिन्यश्चैव ब्र.या. ८.११७ दण्डाजिनोपवीतानि
या १.२९ दक्षिणायनकाले तु __ आंपू ९२० दण्डादुक्ताद्यदान्येन आंगिरस २९ दक्षिणार्थं तु यो विप्रः पराशर १२.३५ दण्डादूई मदन्येन पराशर ९.३ दक्षिणावतामिति ऋचा वृ. हा ८.५८ दण्डादूर्ध्वप्रहारेण
लघुयम ४० दक्षिणा वर्तशखाद्वा बृ.गौ. २०.३० दण्डादूर्ध्वं तु यलेन आंउ १०.१ दक्षिणाश्च ततो दद्यात् वृ.गौ. ७.१०६ दण्डापतानकश्चित्रवपुः शाता १.९ दक्षिणासु च दत्तासु मनु ८.२०७ दण्डेच मेखलासूत्रे
औ १.५ दक्षिणासु नीयमाना बौधा १.११.५ दण्डो महान् मध्यम वृ परा १२.८२ दक्षिणास्योऽपसव्येन
व्या ३७४ दण्डो हि सुमहत्तेजो मनु ७.२८ दक्षिणाहृदयो योग महामंत्र विष्णु १.८ दण्ड्यास्तत्पुत्रमित्राणि लघुयम २१ दक्षिणा हेम देवानां वृ परा ७.२७४ दत्तको द्वितीयो यं माता व १.१७.२९ दक्षिणेकटिदेशे त ब्र.या. ४.६४ दत्तजः पितरं चेत्तु
कण्व ७१५ दक्षिणेऽक्षम्रजं कूर्च भार १२.८ दत्तजः पितरं वृत्तं
कण्व ७१४ दक्षिणे तु भुजे चक्र वृ हा २.१९ दत्तमूल्यस्य पण्यस्य नारद ९.१० दक्षिणेन धरासूनुबुधः वृ परा ११.५३ दत्तं तथा प्रोक्षितं च मन्त्रेण कपिल .८५३ दक्षिणेन मृतं शूदं
मनु ५.९२ दत्तं नैव पुनर्दद्यादपक्वं आश्व १.१५३ दक्षिणेन मृतं शूदं वृ हा ६.९५ दत्तप्रक्षालनादीनां छत्रो ब्र.या. ८.१२३ दक्षिणेनाथ सव्येन
आश्व ९.९ दत्तस्तत्स्वीकृत श्चेत्तु कपिल ६९३ दक्षिणे पितृतीर्थेन बृ.या. ७.७४ दत्तस्य तद्भूलाभः
आंपू ३०९ दक्षिणे वसति पत्नी ___ व्या ८५ दत्तस्यैषोदिता धा मनु ८.२१४ दक्षिणोत्तरसंस्थानावु नारद १९.५ दत्तः स्वप्रार्थनापूर्वप्राप्त लोहि ७४ दग्धं तष्टं मुष्टिकाद्यैः भार १५.४१ दत्ताभिरभिरेतस्यां वृ परा ५.११७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org