________________
श्लोकानुक्रमणी
वासुदेवं अनन्तंच सत्यं वासुदेवं जगन्नाथं
वासुदेवं नमस्कृत्य वासुदेवं महात्मनं वासुदेवात्मकं सर्व वासुदेवार्चन वर्णन
वासुदेवेन दानेषु कथितेषु वासुदेवो हयग्रीवस्तथा
वासेभि समलंकृत्य वासो दद्याद्वयं हत्वा वासोदश्चन्द्रसालोक्य वासोभिर्भूषणैर्भयैर्धन
वासोभिर्भूषणैः सम्यक् वासोभूषणपुष्पाणि गन्धं वासोक्त्तार्ण्यवृकलानाम्
वासो वस्त्रदशां दद्याद् वास्तवे सानुगायेति वास्तोष्पतेति वै सूक्तं वाहकानाला तु वाहकेषुनलब्धेषु वाहनं ये प्रयच्छंति वाहयेद् दिवसस्याध वाहयेन्न पथि क्षेत्र में वाम्यामुक्तरञ्छतगुणं वाह्यमध्यात्मिकं वाऽपि
वाह्यस्थित नासपुटेन वाह्यस्थितं नासापुटेन वाहेोर्विभावयेल्लिंगैः विंशतिवर्षतः पश्चात् विंशति सचतुष्का विंशतीशस्तु तत्सर्वं विंशतेर्दिवसादूर्ध्व विंशतेर्वर्षतः पश्चात् विंशावृत्या तु सा देवी विंशोत्तरं शतपणानं
Jain Education International
वृ हा ७.२४५
वृ हा ८.२७१ शंखलि १
विष्णु १.६० विष्णुम २३
विष्णु ४९ वृ. गौ. ७.१
वृ हा ५.११८ व २.४.४४ मनु ११.१३७
मनु ४.२३१ शाण्डि ४.४५
वृ हा ५.१४२ शाण्डि ४.१५२ बौधा १.६.१३
वृ परा ७.२६९
वृ परा ४.१६८ वृ हा ८.१०
वृ हा ६.९४
व २.६.३२१
वृ.गौ. ७.३५
वृ परा ५.५ वृ परा ५.१२९
व _१.१९.१६ अत्रिस ३९
बृ.या. ८.१९
ब्र. या. २.५७
मनु ८.२५
नारा ४.२
शंख २.७
मनु ७.११७ अत्रि ५.६७
नारा ३.१९
ब्र. या. ४.५१ कपिल ८३१
विकरं निक्षिपेद्भूमौ विकरं भूमिदातव्यं विकर्म कुर्वते शूद्रा विकर्मणां च सर्वेषां
विकर्म्मस्थो भवेद् विप्र
विकलां भक्तिरत्रेति
विकला व्याधिताश्चापि
विकल्पत्वेननिर्दिष्टौ विकल्पेषु च सर्वेषु विकासयेच्च मंत्रेण
विकास्य तस्य मध्य विकिरं तत्र विन्यस्य विकिरं नैव कुर्वीत विकीर्य फलकापृष्ठे विकुर्वाणाः स्त्रियो
विकृतव्यवहाराणां विकृष्यमाणो क्षेत्रे चेत् विक्रयं मद्यमांसानाम विक्रयव्यपदेशेन विक्रयाद्यो धन किंचिद् विक्रीणन्ति य एतानि विक्रीणाति स्वतन्त्र विक्रीणीते तिलान्यस्तु विक्रीणीते परस्य स्वं विक्रीणीते परार्थं योजपं
विक्रीतमापि विक्रेयं विक्रीयते परोक्ष यत् विक्रीय पण्यं मूल्येन विक्रीय पण्यं मूल्येन विक्रेता स्वामिनेऽर्थं च
विक्रेतुर्दर्शनाच्छुद्धि विक्रोशन्त्यो यस्य विख्यातदोषः कुर्व्वीत विगतक्रोधसन्तापो विगतं तु विदेशस्थं
For Private & Personal Use Only
५४३
व्या १४६
ब्र. या. ४.११९
पराशर २.१६
व २.६.४४१ वृ हा ५.५४ शाण्डि ४.२११
बृ.गौ. १५.८७ लोहि ५०४
वृ परा ७.३५७
वृ हा ३.२२१
वृ परा १२.२८९ ब्र. या. ४.१२२
आंपू १०७७ शाण्डि ३.९२
वृ परा ६.५५
वृ परा ८.६३
नारद १२.२१
वृ परा ४.२२४
वृ परा २५८
मनु ८.२०१ वृ परा ६.२८५
नारद ६.३५
वृ परा ५.९० मनु ८. १९७ विश्वा ३.७१
या २.२५८
नारद ८.२
नारद ९.१
नारद ९.४
नारद ८.५
या २.१७३
मनु ७.१४३
या ३.३००
नारद १८.२७
मनु ५.७५
www.jainelibrary.org