________________
५४४
स्मृति सन्दर्भ विगुणोऽपि स्त्रीणां नारद १८.२२ विण्मूत्रभक्षणे चैव प्राजापत्यं संवर्त १८९ विघसाशी भवन्नित्यं मनु ३.२८५ विण्मूत्रभक्षणे विप्र.
आप ५.१० विघातयोगेन विप्रोद्धरण ब्र.या. ११.५ विण्मूत्रांगारकेशास्थि मार १५.७१ विघ्नकर्तुः श्राद्धकाल कण्व २८२ विण्मूत्रोत्सर्गशुद्ध्यर्थ
मनु ५.१३४ विघ्नमाचरते यस्तु आश्व १५.७९ वितत्य च कुशानेता भार १८.३१ विष्य तु हृतं चौरेन मनु ८.२३३ वितानपुष्पमालाध व हा ५.३२७ विचरन्ति महीमेतां वृ.गौ. १०.४४ वितानादि सुशोभासं व २.४.७६ विचित्रशुभ पर्यके वृ हा ३.३०५ वितानादि सुशोमाख्यां व २.७.५६ विचित्राणि च भक्ष्याणि वृ हा ५.५०१ विताने चन्द्रसूर्यो च वृ हा ७.२८७ विजिह्व जाठरायाऽग्ने वृ परा ६.११६ वित्त बन्धुर्वयः कर्म मनु २.१३६ विज्ञातं हन्ति तत्पापं वृ परा ४८० वित्त वार्धाषिकामां तु वृ परा १२.६२ विज्ञातव्यास्त्रयोऽप्येते शंख २.८ वित्तापेक्ष भवेदिष्टं । लघुयम ६९ विज्ञाते परिपूर्ण तु बृ.या. १.३५ वित्ते सति कृतं कर्म आश्व १०.४४ विज्ञानस्य तु विप्रस्य औ ९.७९ विदध्यादौत्र मन्यश्च कात्या १५.३ विज्ञाय चार्थमेतेषां ल व्यास २.७३ विदर्धितोपवीतानितद् भार १५.५३ विज्ञायते हि त्रिभि व १.११.४२ विदित्वा मुच्यते क्षिप्रं बृ.या. २.१५६ विज्ञायते हि त्वागिन ___ व १.७.६ विदित्वैव सदा स्नायात् । बृ.या. ७.९० विज्ञायते हि व
व १.२०.३७ विदिशा देवपत्नीनां । लोहि ६४९ विज्ञायते हीन्द्रस्त्रि ___ व १.५.८ विदुर्यस्यैव देवत्वं नारद १८.५० विज्ञायते हागस्त्यो व १.१४.११ विदुषा ब्राह्मणेनेदं
मनु १.१०३ विज्ञायते टेकेन व १.१५.८ विदेशगमनं चैव न
व्या ३३३ विज्ञाय तत्त्वं एतेषां औ ३.१०४ विदेश मरणेऽस्थोनि कात्या २३.२ विज्ञेयानि च भक्ष्याणि वृ हा ४.११५ विदेशस्थे श्रुताहस्तु वृ परा ७.१४५ विटक्कं शिबिरं वेश्म भार २.६९ विद्धप्रजननः श्वित्रि वृ परा ७.६ विट् चास्य प्लवते नाप्सु नारद १३.१० विद्धौजामप्यकर्मण्यं शाण्डि ३.१२५ विट्छौचं प्रथमं कूर्यान् वाधू १३ विद्यन्ते च सुतृप्तानि वृ परा २.९४ विट्शूद्रयोरेवमेव
मनु ८.२७७ ।। विद्यमानत्रयाणां स्यात् वृ परा ७.५२ विटस्व अध्ययन बौधा १.१०.४ विद्यमानधनैः यैः तु वृ.गौ. ५.५४ विडालकाकाधुच्छिष्ट मनु ११.१६० विद्यमानः पिता यस्य वृ परा ७.१ ४२ विडालकाकधुच्छिष्टं अत्रिस २९३ विद्यमानं मन्त्रमुखात् लोहि १३५ विडालमूषकोच्छिष्टे संवर्त १९० विद्यमाने तु पितरि श्राद्ध वृ परा ७.५३ विड्वराहखरना मनु ११.१५५ विद्यमानेऽपि लिखिते नारद २.६८ विणान् वा निंद्य नाशार कपिल ३९ विद्यमाने स्वहस्ते
व २.६.२११ विण्मा (मू) त्रोत्सर्जना भार ३.१ विद्यमानो मन्यमानः कपिल ८२७ विण्मूत्रकरणात्पूर्वमाद वाधू १७ विद्यया याति विप्रत्वं
अत्रि १४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org