________________
स्मृति सन्दर्भ गायत्र्याश्च पिबेत आश्व १.७७ गिरिपृष्ठं समारुह्म मनु ७.१४७ गायत्र्याश्चैव माहात्म्यं बृ.या. १.९ गीतज्ञो यदि गीतेन या ३.११६ गायत्र्या संस्कृतं आश्व १.१६९ गीतोत्सवो वाद्य
कण्व ३५२ गायत्र्या संस्मरेद्योगी वृ परा ४.७५ गुग्गुलु महिषाक्षीञ्च वृहा ४.१०० गायत्र्यासप्रणव व्याहृति भार ११.२० गुड्कार्पासलवण
वृहा ६.१८० गायत्र्या संप्रवक्ष्यामि भार ९.२३ गुड्धेन्वादिदानानां
__ अ ३० गायत्र्या संप्रवक्ष्यामि व परा ४.१ गुडमिक्षुरसंचैव लवणं संवर्त ८८ गायत्र्यास्तु छन्दो वै कण्व २०८ गुडमिक्षुरसं खंडं वृ परा १०.२२५ गायत्र्यास्तु परं जप्यं वृह १०.११ गुड़ वा यदि वा खंडं वृ परा १०.२०५ गायत्र्यास्तु परं नास्ति संवर्त २१४ गुड़ाज्यलवणक्षीरदधि कपिल ४३३ गायत्र्यास्तु समस्थाया भार ६.५१ गुडाज्यलवणं क्षीरदधि कपिल ८९९ गायत्र्या स्थानमास्यं ___ व्या ७६ गुडा दानं पायसं च ब्र.या. १०.१५३ गायत्र्युष्णिगनुष्टुप
भार ६.५४ गुडो रसस्ततोदश्चिद् आं उ ८.१७ गायत्र्युष्णिगनुष्टप्प
भार १७.८ गुडौदनेन वा राजंस्तस्य बृ.गौ. १७.४२ गायत्र्योङ्करपूताभि वृ परा ८.३२९ गुच्छगुल्मं तु विविध मनु १.४८ गायनं जायते यस्मात् बृ.या. ४.३५ गुणवान् हि शेषाणां बोधा २.२.१३ गायन्ति गाथां ते सर्वे औ ३.१३३ गुणांश्च सूपशाकाद्यान् मनु ३.२२६ गायेत् सामानि भक्त्या वृहा ६.३५ गुणा इत्येव तेषां तद्विधानां कपिल ९९ गारुडानि च सामानि अत्रि ३.१३ गुणाकरः स मे विष्णुः विष्णु म ३६ गार्गेया गौतमीयाः च वृ.गौ. १.१५ गुणागुणवतीचन्द्रा ब्र.या. १०.७६ गार्हपत्यो दाक्षिणाग्नि बृ.या. २.७५ गुणाढ्या गुणदा शेषा आं पू ९३० गार्मेंहोमैर्जातकर्म
मनु २.२७ गुणा दशस्नानकृतो हि विश्वा १.८६ गार्हस्थ्यं धर्मकार्याय कण्व ४५९ गुणा दशस्नानवरः ब्र.या. २.२४ गार्हस्थ्याङगाना च व १ १९.९ गुणानामपि सर्वेषां
औ १.३२ गालवस्तु पुरा विप्रो आंपू ५५६ गुदादिद्व्यङ्गुलादूर्ध्व विश्वा ६.२० गावो दूरप्रचोरण हिरण्यं बृ.य.४.६० गुप्तिहोमं करिष्येति कण्व ५४६ गावो देयाः सदा रक्ष्या वृ परा ५.२३ गुप्तोति वैश्येविज्ञेयं ततो ब्र.या. ८.३३५ गावः पूर्णदुधानित्यं वृहा ७.२६९ गुरवे तु वरं दत्वां
या १.५१ गावो भूमि कलत्र शंख लि २४ गुरवे दक्षिणां दत्वा व २ .३.१९० गावो मे अग्रतः स्थातु ब्र.या. ११.२१ गुरवे दक्षिणां दत्वा
व २.४.१ गावो मे मातरः सर्वाः वृ.गौ. १३.२५ गुरुकुब्रह्मचारिणां वर्णनम् विष्णु २८ गावो विप्रास्तथाश्वत्थो बृ.गौ. १९.३१ गुरुधाती च शय्यायां शाता ६.१० गावो वृषा वाहाय हस्तिनो वृ परा ५.५८ गुरुजायाभिगमनाम्
शाता ५.८ गाश्चैवैकशतं दद्यातं पराशर १२.६६ गुरुञ्च ऋत्विजश्चैव
वृहा ६.४६ गाश्चैवानुव्रजेन्नित्यं आंउ ११.४ गुरुञ्चैवाप्युयासीत ल व्यास २.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org