________________
३१५
श्लोकानुक्रमणी गायत्रितत्परं नान्यत् गायत्रिमयुतं तप्त्वा गायत्रियाभिमंत्रोचं गायत्री च तदा वेदा गायत्री च भवेच्छन्द गायत्री जननी शस्ता गायत्री जप एवस्यान्नि गायत्रीजप्यनिरता ब्राह्मणा गायत्रीञ्च जपेन्नित्यं गायत्रीञ्च यथाशक्ति गायत्रीञ्च सगायत्रां गायत्री तु परं क्त्वं गायत्री त्रिष्टुब्बगती गायत्रीध्याननिरतो यो गायत्री नाम पूर्वाह्न गायत्री प्रकृतिज्ञैया गायत्री ब्राह्मणो दद्याद् गायत्रीभक्तितस्तेषां । गायत्रीमप्यधीयीत गायत्रीमात्रसंतुष्टः श्रेयान् गायत्रीमात्रसारोऽपि गायत्री मेव यो ज्ञात्वा गायत्री मेषपर्णी च योगे गायत्री रहितो विप्रः गायत्री लक्षषष्ट्या गायत्रीवर्णरहिते गायत्री वा इदं सर्व गायत्री साऽभवत् पत्नी गायत्री सिद्धिदा यत्ना गायीच जपन् विप्रो गायत्रींचैव वेदांश्च गायत्री जपमानस्तु गायत्रीमम वा देवी गायत्री यः सदा विप्रो गायत्री यो च जानांति
भार ९.२० गायींवर्ण संयुक्ता
कण्व २२१ भर ९.१७ गायत्री वा त्रिरावर्त्य बृ.या.७.५० भार ६.४९ गायत्री वै जपेन्नित्यं
औ ३.४७ वृ परा ४.१६ गायत्री शक्तितो जप्त्वा वृ परा २.१६८ बृ.या. २.४ गाय/शिरसा त्रिनाडि विश्वा ३.१० भार १२.४९ गायी शिरसा सार्द्ध
या १.२३ कपिल ९९० गायत्रीशिरसा सार्थ
बृ.या.८.३ बृह १.१७ गायत्रीसम्यगुच्चार्य विश्वा ५.२० पराशर १०.७ गायत्री सा च विज्ञेय वृ परा ६.९५ लहा ६.११
शंख १२.२३ कात्या २७.१९ गायत्र्यष्टशतं जप्यं वाधू १२९
वृ परा ४.४ गायत्र्यष्टशतं जप्त्वा वृहा ६.३४७ बौधा १.२.११ गायत्र्यष्टसहस्रन्तु
आप ४.५ भार १३.३९ गायत्र्यष्टसहस्रं तु वृ परा ८.३०१ वाधू ११४ गायत्र्यष्टसहस्रन्तु
औ ९.८७ बृ.या.४.१७ गायत्र्यष्टसहस्रन्तु
औ ९.८८ ब्र.या. ८.३४ गायत्र्यष्टसहस्रेण पराशर ११.१६ भार १२.३४ गायत्र्यसोतिनत्वाध
भार ६.१२६ औ ३.४६ गायत्र्य गृहीयाल्लाजाः ब्र.या.८.१९२ बृह ११.२१ ।। गायत्र्यागृह्या गोमूत्र पराशर ११.३१ ब्र.या. १.४४ गायत्र्या चाभिमन्त्रयाथ वाघू १२४ वृ परा ४.१५ गायत्र्या चाभि सम्मन्त्रय ब्र.या. २.१६५ ब्र.या.१०.१०७ गायत्र्या चैव गोमूत्र वृ परा ९.२८ पराशर ८.३१ गायत्र्या छन्दसा
व १.४.३ ब्र.या. १२.४३ गायत्र्याज्जुहुयाद्धीमान् भार ७.९४ कण्व २७९ गायत्र्या दशलक्षण
अ १२१ बृ.या.४.६ गायत्र्या दश लक्षण
अ १३३ वृ परा ३.९ गायाधत लाभाय
भार ९.१८ कण्व २३७ गायत्र्य परमं नास्ति शंख १२.२५ बृह १०.१२ गायत्र्याऽपश्चसणां आश्व १.७६ बृ. पा. ४.८० गायत्र्या प्रणनेनैव
नारा ६.७ पराशर ०.२८ गायत्र्या प्रोक्षयेत् पात्रे आश्व २३.२३ वृ.गौ.१६.५ गायत्र्यमविशेषो वा । वृ परा ६.१५६ संवर्त २१९ गायत्र्या वत्सप्रस्थानं
व्या ७७ वृ परा ४.१३ गगत्र्या व्याहतीभिश्च वृ.य. ३.५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org