________________
३१४
स्मृति सन्दर्भ गर्भाधानं पुसवनं ब्र.या. ८.३५९ गवां निष्पीडनं क्षीरं वृहा ६.१७७ गर्भाधानादिभि मंत्रैः व्यास ४.४२ गवां प्रचारे गोपालाः नारद १.४६ गर्भाष्टमेऽब्दे तृतीये वा मनु २.३६ गवां प्रशस्तं त्रितयं भार १४.५२ गर्भाष्टमेषु ब्राह्मणं व १ ११.४४ गवां बन्धनयोक्त्रेतु पराशर ८.१ गर्माष्टमेऽष्टेमेचाब्दे
ब्र.या.८.७ गवां मूत्रपुरीषेण दना पराशर ६.४६ गर्भाष्टमेऽष्टमे चाब्दे या १.१४ शवां शतसहस्राणां वृहस्पति २८ गर्मिणी गर्भशल्या वृ परा ८.१५३ गवां शतं सैकवृष पराशर १२.४३ गर्मिणी तु द्विमासादिस्तथा मनु ८.४०७ गवां शताद् वत्सतरी नारद ७.११ गर्मिणी नानुगन्तव्या वृहा .८.२०४ गवां श्रृंगोदकस्नानफलां वृ परा ५.२९ गर्मिण्यतुरभृत्येषु व्यास ३.४३ गवां श्रृंदके स्नातो
पराशर ५.२ गर्मिण्या वा विवत्साया औ ९.३७ गवां श्रृंदके स्नात्वा अत्रिस ६५ गर्भेधृतेऽथ तच्चिनै लोहि १७५ गवां संरक्षणार्थाय
पराशर ९.१ गर्भे यदि विपत्ति स्यात् पराशर ३.२३ गवां सर्पि शरीरस्थं बृह ९.३० गर्वोदम्भोऽप्यहङ्कार वृ.गौ. ८.१०८ गवां सहस्रन्तेनेह दत्त वृ.गौ. ९.४६ गलेऽसत्कर्मणां रूपादमे शाण्डि ४.१ ४२ गव्यन्तु पायसं देयं ब्र.या. ४.५१ गवाघ्रातानि कांस्यानि आंगिरस ४३ गव्यन्तु पायसं देयं ब्र.या. ४५२ गवाघ्रातानि कांस्यानि
आप ८.२ गव्यस्य पयसोऽलाभे आंउ १२.५ गवाघ्रातानि कांस्यानि पराशर ७.२४ गव्ये तु त्रिरात्रमुपवास् बौधा १.५.१६० गवा चान्नमुपाध्रातं मनु ४.३०९ गहनत्वाद्विवादानाम नारद १.३८ गवाज्यञ्च दषि क्षीरं वृहा ४.१०५ गाणिक्यां माणिक्यां वपनानि वृहा ४.१७८ गवाज्य संयुतैः दीपैः वृहा ५.५१३ गाथामिमां पठेयुस्ते आश्व १५.२२ गवाज्यं जुहुयाद् वह्वी वृहा ५.४७९ गाथामुदाहरन्त्यत्र वृ परा १०.३७८ गवाज्यं तिलतैलं
वृहा ४.१०३ गानविद्यासमर्थस्सन् शाण्डि ४.१७३ गवाज्येन युतं दत्त्वा वृहा ५.३८६ गानैः वेदैः पुराणैश्च वृहा ७.२६० गवाज्येन युतं दद्यात् व २.६.११६ गान्धर्वस्तु स विज्ञेयो ब्र.या. ८.१७७ गवाञ्च कन्यकानाञ्च वृहा ३.२९० गान्धर्वादि विवाहेषु ब्र.या. ८.१७५ गवादयः शक्रदीक्षायाः वृहस्पति ७३ गांधर्वादिविवाहस्तैयदि माता कपिल ४०६ गवादिषु प्रनष्टेषु नारद १५.२१ गान्धर्वे होम जाप्यैश्च बृ.गौ. १९.१८ गवादीनां प्रवक्ष्यामि आप १.१० गामन्नमश्वं क्ति वा वृ.गौ. १२.२६ गवार्थे ब्राह्मणार्थे बौधा २.२.८० गामेकां स्वर्णमेकं वृहस्पति ४० गवां क्षीरं दषि घृतं प्रजा १२५ गां गत्वा शतावधेन
व १.२३.४ गवां गर्मी (भ) विपत्ति ब्र. या.९.५२ गां चेद्धन्यात्तस्या
व १.२१.१९ गवां च विंशति दद्याद् व परा ८.९९ गां धयन्ती परस्मै बौधा २.३:४४ गवां चैव सहसं तु नारा १.२७ गां नृपं चैव वैश्यं च व परा ८.१८४ गवां निपातने चैव गर्भोऽपि लघु यम २ गायका नर्तकाश्चैव वृ.गौ. १०.७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org