________________
२१०
स्मृति सन्दर्भ अद्भ्यश्चाग्निरभूत नारद १९.४५ अधः शायी ब्रह्मचारी वृ हा ५.५२६ अद्भ्योऽग्निर्बह्मतः मनु ९.३२१ अधस्तन्नोपदध्याच्च न मनु ४.५४ अद्य मे सफलं जन्म आश्व २३.१०४ अधस्ताज्जान वोरा बौधा १.२.२७ अद्यात्काकः पुरोडाशं मनु ७.२१ अधस्तात्कालशानांतु नारा ५.४७ अद्यानुवाके प्रथमा वृ परा ११.१८७ अथही लं कनिष्ट । भार २.५५ अद्यापि काश्यां रुद्रस्तु वृ हा ३.२३८ अधार्मिकं त्रिभिायैः मनु ८.३१० अद्यास्मज्जलदो जातः तो कपिल ७१७ अधार्मिको नरो यो हि मनु ४.१७० अद्यैवेति दृढ़ नूनं दृढ़यित्वा कपिल ६८० अधाश्वतानि गात्राणि व्यास ४.१९ अद्राक्ष यहहं वस्तु वृ परा १२.१९४ अधिकश्चेति सर्वेषु स्वकर्मसु कपिल७३९ अद्रोहं मम भक्तानाम्भूत बृ.गौ. २२.१९ अधिकस्य च भागौ बृ.या. ५.२३ अद्रोहणैव भूतानां
मनु ४.२ अधिकारनिवृत्तश्च बृ.या, ३.२१ अदोहोऽस्तेयकर्मा
प्रजा ३९ अधिकारप्रभेदेन भोजनस्य आंपू २८८ अद्वारेण च नातीयाद्ग्रामं मनु ४.७३ अधिकारस्तथा तस्मात्पुत्र कपिल ५९७ अद्वितीयं यदा मंत्र वृ ता ३.२७४ अधिकारस्तूत्तेरेषु तेषु कण्व ४९० अधनस्य ह्यपुत्रस्य नारद २.१९ अधिकारीत्वसिध्यर्थं आंपू ११६ अधनास्त्रय एवोक्ता नारद ६.३९ अधिकारी यदा न स्यात् वृ परा ६.३० अध प्रक्षालनं प्रोक्त व २.६.४८५ अधिकारो न चान्यस्य आंपू १६१ अधमं त्रयमित्याहुः विश्व ५.३९ अधिकारो भवेतस्य बृ.या. १.३४ अद्यमं याच्यमानं
वृ परा १.२८ अधिकारो मिलितयो आंपू ३८४ अधमर्णार्थासिद्ध्यर्थ मनु ८.४७ अधिकारोऽस्ति धर्मेण
लोहि ४१२ अधमे द्वादशी मात्रा विश्वा ३.१२ अधिकारोऽस्ति सततं लोहि ४७७ अधमो द्वापरयुगः कलिस्स्या नारा ९.७ अधिकाशामतृप्तं च दुर्वाद आंपू ७५१ अधरस्पर्शनं दत्तकर्षणं भार ८.५ अधिका वन्दनीयाश्च आंपू २३० अधरे वसवः सर्वे मुखे वृ गौ. १०.४८ अधिको दुहितासूनुः
लोहि २९६ अधर्मदण्डनं लोके मनु ८.१२७ अधिकोऽपि कदाचित्स्या लोहि ६६ अधर्मप्रभावं चैव
मनु ६.६४ अधिकोऽप्याहिताग्निर्वा लोहि ४७ अधर्ममेव कुर्वन्त्यः स्वजन कपिल ५२१ अधिक्रियत इत्याधि स नारद २.१०५ अधर्म मनसा वाचा वृ हा ६.१५३ अधितिष्ठेन्न केशांस्तु मनु ४.७८ अधर्माज्ञानवैरग्यनैश्च भार ११.३८ अधिमासे जन्मदिने
व्या ३२९ अधर्मेण चयः प्राह मनु २.१११ अधिमारने पि कार्य व परा ७.१०७ अधर्मेणैधते तावत्तो मनु ४.१७४ अधियज्ञ ब्रह्मा जपेदाधि मनु ६.८३ अधर्मदण्डनं स्वर्गकीर्ति या १.३५७ अधिवासादिकं सर्वं वृ हा ६.४११ अधःशयीत नरतो
औ ८.२६ अधिविन्ना तु भर्तव्या ___ या १.७४ अधःशायी ब्रह्मचारी व २.३.१८३ अधिविन्ना तु या नारी । मनु ९.८३ अधःशायीब्रह्मचारी व २.६.३ ४५ अधिविन्नास्त्रियै दद्याद् या २.१५१
वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org