________________
२९९
श्लोकानुक्रमणी कुण्डालिन्यां समुद्भूतां विश्वा १.३९ कुरुते ब्रह्मयज्ञ च
आश्व २४.२ कुंड सुमंगलीजातः भार १६.३६ कुरुष्वेति ह्यनुज्ञातो
औ ५.४१ कुण्डानि खनितव्यानि वृ परा ११.२४८ कुरुष्वेति ह्यनुज्ञातो वृ परा ७.२०४ कुण्डाशि पतितश्चैव व्र.या. ४.१३ कुर्याच्च गृष्टिवद् विद्वान् वृ परा १०.६० कुत एवमीति प्रोक्ते दत्तोऽयं कपिल ९१ कुर्य्याच्चैव पुरोडाशं संवर्त ९९ कुतपः श्रोत्रियो बीरोभ्रूणो लोहि ३१५ कुर्याच्छूद्रवधं प्राप्त संवर्त १२८ कुतपं तिलसंयुक्तं ज्योति ब्र.या. ३.४६ कुर्यच्छ्राद्धविधानेन
व २.६.२४३ कुतपानामरिष्टैः बौधा १.५.४१ कुर्यात्कुम्भमार्गेण
विश्वा ८.६७ कुतपो वेदवचसा मुख्यः आंपू ६५३ कुर्यात्तस्मिन् दिने युक्ते अत्रि ५.७३ कुत्र काले च कर्तव्यं वृ परा ७.९० कुर्यात्त्रत्याद्विकर्माद्ध इत्येव कपिल २७६ कुद्दालपाणिविज्ञेयः नारद २.१५३ कुर्यात् त्रिषवण स्नायी या ३.३२५ कुनखी श्यावदन् श्वित्री नारद २.१३३ कुर्यात् पंच महायज्ञ आश्व १.१ ४३ कुनखी श्यावदन्तुस्तु व १.२०.७ कुर्यात् पंचमहायज्ञान् ल व्यास २.५० कुन्दसहस्रकुसुमै वृ हा ५.५५९ कुर्यात् पंचमहायज्ञान् आश्व २४.४ कुन्दैश्च कुटजैर्हामस्तु व २.६.२६२ कुर्यात्पवित्रवैत्यैस्या बार १८.६७ कुप्यं जाति त्रयोदश्यां ब्र.या.४.१६४ कुर्यात् पुंसवनं मासि
आश्व ४.१ कुप्यंति विर (पितर) स्त्वेन कपिल २ ४९ कुर्यात् पुरुषसूक्तेन शाता ६.२१ कुबुद्धयं कुबोरदारः कुत्सिता कपिल ५१ कुर्यात् प्रत्यभियोगाञ्च - या २.१० कुब्बवामनषण्डेषु पराशर ४.२२ कुर्यात् प्रदक्षिणं विष्णोरतो वृ हा ८.६ कुब्बवामनषण्डेषु लिखित ७९ कुर्यात्स्वकर्मानुष्ठान् भार १८.५२ कुमारभोजनेऽप्येवं कण्व ६०१ कुर्यादनशनं वाद्य
औ ८.८ कुमारस्याङ्जलौ चैव आश्व १०.१७ कुर्य्यादवभृथं तत्र वृ हा ५.५०० कुमारीगमने चैवमेतत् संवर्त १६१ कुर्यादवभृतं तत्र
वृ हा ६.४३ कुमारी तु शुना स्पृष्टा वृ परा ८.२७६ कुर्यादवभृतेष्टिञ्च व हा ५.४४७ कुमारी मातुरुत्संग व २.३.२८ कुर्यादहरहः श्राद्ध
ब्र.या.२.२०९ कुमाय॒तुमती त्रीणि व १.१७.५९ कुर्यादहरहः श्राद्ध
शंख १३.१६ कुम्भकेन् हृदिस्थानं ब्र.या. २.६१ कुर्यादहरह श्राद्धं
औ ३.१२६ कुम्भकेन हृदिस्थाने बृ.या. ८.२४ कुर्यादहरहः श्राद्ध
मनु ३.८२ कुम्भीपाकं लोहशंकु वृ हा ६.१६२ कुर्यादाधारपर्य्यन्त
व २.३.४३ कुम्भस्य जलसिक्तान्तं आश्व १५.५७ कुर्यादाब्दिकपर्यन्तं
आंपू ८७७ कुम्भस्य सलिलं सिंचेद् आश्व १५.४६ कुर्यादालोकनं नित्यं वृ परा १२.१७ कुम्भं रौप्यमयञ्चैव शाता २.२२ कुर्य्यादेव त्रिराचे (त्रे) ण कपिल १०३ कुम्भाडः कुण्डली चक्रः आंपू ५२० कुर्यादेव न चेत्सेयं भूमि कपिल ५५२ कुरुक्षेत्र च मत्स्याश्च मनु २.१९ कुर्यादेव विधानेन न कण्व ३६७ कुरुक्षेत्रे महात्मानं
पु१ कुर्यादेव पितुः श्राद्धतुल्यं आंपू ७१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org