________________
३००
स्मृति सन्दर्भ कुर्यादेव विधानेन दक्षिणां । लोहि ३७८ कुर्वीतैव प्रयत्येन पूर्वशेषेण कपिल २८४ कुर्यादेव समन्त्रास्ते
लोहि २३ कुलकोटि समुद्धत्य वृ हा ७.८९ कुर्यादेवेति हारीतो आंपू २६४ कुलक्षयिणी ज्ञेया
ब्र.या. ८.१५२ कुर्याद्अध्ययनं नित्यं औ ३.४१ कुलघ्नो नरकस्यान्ते
शाता ४.१ कुर्याद् अध्ययनं नित्यं संवत १०० कुलंकारी मनुर्मानी
आंपू ५१२ कुर्याद् उरतोऽभ्यर्णे वृ परा १०.५४ कुलंजं सप्तमं पूर्व षष्ठं कपिल ७८ कुर्याद्येदवं विधिवत् वृ परा ११.१९९ कुलजां सुमुखी स्वांगी आश्व १५.२ कुर्याद्वयाहृतिभिर्व्यासं वृ.या. ५.४ कुलजे वृत्तसम्पन्ने मनु ८.१७९ कुर्याद्वलिहतिं विद्वान् वृ परा ५.८१ कुलटाषण्डपतिवैरिभ्य शाण्डि ३.१८ कुर्याद्वा कारयेद्वापि
आंपू १८३ कुलत्थशाकैः पूपैश्च शाता २.४५ कुर्याद्विनयनं तत्र उर्जीव ब्र. या. ८.३१२ । कुलत्था मुदमाषाश्च वृ परा ५.१३९ कुर्याद्विशेषवत्मकर्म यथा शाण्डि ५.५५ कुलंदा (पा) षण्डपतित वाधू १६८ कुर्याद् वृतपशु संगे
मनु ५.३७ कुलप्रतिष्ठानाशाय पापैपात्र कपिल ५८५ कुर्यान्नामानि देवस्य शाण्डि ३.१६ कुलार्विजमधीयानं
कात्या १५.४ कुर्यान्मूत्रपुरीषे तु ब्र.या. ८.५० कुलस्य पावनार्थाय व २.६.४२७ कुर्यु पंचमहायज्ञान् वृ परा ६.७४ कुलं तस्या न शंकेत वृ परा ५.४२ कुर्वती चातकी वृत्ति कपिल ४०२ कुलाचारविनिर्धष्टो ब्र.या. ४.१८ कुर्वन्नज्ञा द्विजः कर्म वृ परा २.४९ कुलाचारो पि कर्तव्य वृ परा ६.२०४ कुर्वन्नुक्तानि कर्माणि वृ परा ४.२१८ कुलानां हि सहस्रं तु वृ परा १०.११७ कुर्वन्ति चैतद् विधिना वृ परा ११.८५ कुलानि जाती श्रेणीश्च या १.३६१ कुर्वान्ति ते महापापात्तद्धवि विश्वा ८.५६ कुलानि श्रेणयश्चैव । नारद १.७ कुर्वन्ती भोजनं भतुर्भुक्तेः आपू ८७१ कुलासि सन्तति प्राणा वृ.गौ.३.५५ कुर्वन्वै कल्पना सार्द्ध ब्र.या. ५.१७ कुलान्ते पुष्पिता गावः वृ परा ५.१८ कुर्वन्वै प्रतिपच्छ्राद्ध ब्र.या. ४.१६१ कुलान्यकुलतां यान्ति ब्र.या. ८.१८६ कुर्वन् सुभोजनं कर्म शाण्डि ४.१२१ कुलालचक्रनष्पिन्न कात्या १७.१० कुर्वस्तत्पलमाप्नोति विष्णु म ८४ कुलालवृत्या जीवेत
औ सं ३३ कुर्वाणां वीक्षितैर्नित्यं विष्णु १.२८ कुलित्थशालिशालूकाः व २.७.९३ कुवीत परया भक्त्या वृ हा ६.१४६ कुलीनः कर्मकृवैध बृ.गौ. १४.१२ कुर्वीतं ब्रह्मविद्विप्रो वृ परा ३.२४ कुलीनस्फीता सुचाख्याताः ब्र.या.८.१५१ कुर्वांत महती शांति वृ हा ६.४१४ कुलीना ऋजवः शुद्धा नारद २.१३० कुर्वीत वासुदेवेष्टि वृ हा ६.४१९ कुले ज्येष्ठतया श्रेष्ठ नारद २.३८ कुर्वीत वैनतेयेष्टि वृ हा ६.४१५ कुले तदवशेषेतु संतानार्थ नारद १३.८६ कर्वीत सर्वकृत्यानि धर्मोऽयं कपिल ६८९ कुले मुख्येऽपि जातस्य मनु १०.६० कुर्वीत् सुविशालानि वृ हा ४.२०९ कुले समाने सा चापि । लोहि कुर्वीतेवदिवा शौचं भार ३.१७ कुविवाहः क्रियालोपैः मनु ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org