________________
له امله
श्लोकानुक्रमणी कुवेरसदृश श्रीमान् भवेत् वृ हा ३.३७६ कुशीलवोऽवकीर्णो मनु ३.१५५ कुशः कर्मस्वयोग्यः भार १८.४० कुशूलं कुम्भीधान्यानि ब्र.या. ७.४९ कुशकाशैस्तु बघ्नीया आंउ १०६ कुशेनैव पवित्रेण
व हा ८.१०९ कुशकुर्चक्षिपेधीमान् भार ७.६३ कुशेवृत्तानपाणिस्तु आहुती व्या १२१ कुशकुर्चानिजत्वाध भार ७.७० कुशेषु तेषु दद्यातु वृ हा ६.१३० कुशकूर्च यथापूर्व मार ७.८८ कुशैः काशैश्च बघ्नीनीयाद् पराशर ९.३४ कुशग्रंथि कृत्वा
शंख १२.६ कशैः काशैश्च बघ्नीयाद् आप १.२६ कुशग्रन्थिषु बिम्बेषु वृ हा ७.१ ४४ कुशैः प्रमृज्य पादौ शंख १७.५० कुशग्रंथिषु संपूज्य वृ हा ८.२३२ कुशोदकेन यत्कण्ठं वृ हा ४.४४ कुशग्रंथिसहस्रन्तु वृ हा ५.३२० कुष्ठञ्च राजयक्ष्मा
शाता १.६ कुशनालुलतांरूप यत्त भार १८.४९ कुष्ठी गोवधकारी
शाता २.१३ कुसपञ्चाशको ब्रह्मा ब्र.या. ८.१८८ कुष्माण्डैर्वाऽपि जुहुयाद मनु ८.१०६ कुशपुष्पेन्धानादीनि ल हा ४.२२ कुसीद वृद्धिद्वैगुण्यं
मनु ८.१५१ कुशपूतन्तु यत्स्नानं पराशर १२.२८ कुसीदञ्चैव वाणिज्यं वृ हा ४.१७३ कुशप्रसून दुर्वाग्र वृ हा ५.४६६ कुसीद कृषिवाणिज्य नारद २.४२ कुशमय्यामासीनः शंख १२.४ कुसुमैः धूपदीपैश्च वृ हा ६.३७ कुसलः कर्मसुखकृत् आंपू ५१७ कुसुम्भगुड़कार्पासलवणं पराशर ६.३८ कुशः सौम्यस्तुसुमुकः भारए ८.१५ कुंसुभंरक्तं वस्त्राणि भार १५.१२० कुशस्य च पवित्रस्य भार १८.१ कुसूल कुम्भीधान्यो या १.१२८ कुशस्य मूले मध्ये भार १८.६ कुसूलधान्यको वा स्यात् मनु ४.७ कुशहस्तः पिबेत्तोयं वाधू २७ कुसूलेषु दुकूलेषु
आपू १०१६ कुशहस्तः पिबेत्तोयं भार १८.७७ कुवै चैवानुमत्यै च मनु ३.८६ कुशहस्तश्चरेत्स्त्नानं भार १८.५ कूटञ्च भद्रमूलञ्च
औ ३.१ ४६ हुशहस्त सत्यवक्ता देवल २५ कूटशासन कर्तृश्च मनु ९.२३२ कुशाग्रकृततोयेन
ल हा ४.३० कूटसाक्ष्यं तथैवोक्त्वा शंख १७.५ कुशाग्रे मूलसमृज्य कुशमूलेब्र.या. ८.२६४ कूटस्वर्णव्यवहारी
या २.३०० कशाग्रे स प्रदातव्यं ब्र.या. ४.१२६ कटाक्षटेविन: पापान
नारद १७.६ कुशानथाहरेत्साग्रान् व २.६.१३३ कूपखाते तटीखाते पराशर ९.४० कुशानामांतरं तेषां भार १८.११४ कूपखाते तटीबन्धे पराशर ९.३९ कुशान्संगृह्य कर्माणि भार १८.१२७ कूपतडागखनन विधान
विष्णु ९१ कुशा-5ब्जा-ऽश्वत्थ वृ परा ८.२१३ कूप तोयैरपि स्नायात् शाण्डि २.४९ कुशा शाकं पयो मत्स्य या १.२१४ कूपस्थाने तथारण्ये
आंउ ८.१६ कुशासनं सदापूतं वृ हा ४.४५ कूपस्थान्यपि सोमार्क
वाधू ५२ कुशासने प्राग्वदनः भार १३.६ कूपादुत्क्रमणे चैव परासर ९.३८ कुशास्तान् द्विगुणी व्या ३९३ कूपे च पतितं दृष्ट्वा पराशर ११.३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org