________________
४६६
स्मृति सन्दर्भ फालाहतमपि क्षेत्रं या २.१६१ बन्धुदत्तं तथा शुल्कं
या २.१४७ फलैः भक्षैश्च ताम्बूलैः वृ हा ७.२५९ बन्धुपल्योमित्रपत्न्यः लोहि ४२० फलैः मूलैः कृष्टानैः वृ परा १२.१५९ बन्धुप्रिय वियोगांश्च मनु १२.७९ फलैः शलादुभिर्वापि आंपू ५०१ बन्धुभिर्बालवृद्धाद्यैः व २.६.१९८ फलैश्च भक्ष्यभोज्यैश्चं वृ हा ५.४३० बन्धुमध्ये व्रतं तासां पराशर ९.५९ फलैश्च भक्ष्यभोज्यैश्च वृ हा ६.६६ बन्धूनां तत्र भोक्तणां कण्व ५९२ फलोपयोगिनः सर्वे व परा १०.३७७ बन्धूनां ब्राह्मणानां च कण्व ६८९ फलोपलक्षौमसोम
या ३.३६ बन्ध्याष्टमेऽधिवेद्याब्दे मनु ९.८१ फल्गुतीर्थे नरः स्नात्वां अत्रिस ५७ बन्ध्वबन्धुप्रभेदेन
लोहि १७४ फालकृष्टां महीं दत्त्वा वृहस्पति ६ बर्हिर्लोकेश्वराः पूज्याः वृ हा ४.९७ फालाकृष्टा मही देया वृ.गौ. ६.१३३ बलत्वेन दशाहे तु ___दा ११५ फाल्गुनस्यत्वमावास्या ब्र.या. ६.२३ बलमूर्खस्य मौनत्वं शंखलि २९
बलंवीर्य तथा तेजस्त्रि बृ.या.२.१०१
बलाद्गृहीतो बद्धश्च बृ.य. ५.१८ बकं चैव वलाका च मनु ५.१४
बलादत्तं बलाद्भुक्तं मनु ८.१६८ बकवच्चिन्तयेदर्शान् मनु ७.१०६
बलाद्धासीकृतश्चौरैः या २.१८५ बकागस्यासनद्रोण
भार १४.१० बलान् मलेच्छैस्तु
देवल २६ बको भवति हृत्वाऽग्नि मनु १२.६६
बालान् वृद्धान भोजयित्वा वृ हा ८.१ ४० बना विवालाः शुष्काग्राः भार ५.११
बलिकर्मस्वधाहोम
या १.१०२ बघ्नीयात्कण्ठदेशे नु शाण्डि ३.७७
बलिकियां समुत्सृज्य विश्वा ८.४३ बघ्नोयात् कन्यकाकंठे आश्व १५.३३
बलिर्नारायणीयश्च
वृ परा १.५६ बदराऽऽम्रकपित्थैश्च । वृ परा १०.५८
बलिशेषस्य हवनं कात्या २८.७ बदराऽऽम्र कपित्थानि वृ परा १०.२२८
बलीयस्त्वेन धर्मस्य वृ परा ७.३९८ बद्धमेतं सुषुम्णायां बृ.या. ६.२४
बलोपधिविनिर्वृत्तान्
या २.३२ बद्धस्य क्षिप्यमाणस्य वृ.गौ. ५.६
बहवः स्यूर्यदि स्वांशैः या २.५६ बद्धहस्तं तु गान्धर्व
वाधू १३९ बहवोऽविनयान्नष्टा
मनु ७.४० बद्धासनोऽचलांगस्तु वृ परा १२.२ ४९
बहिः कर्मणि कुण्डं च व्या २९० बधबन्धोपजीवी च
औ ४.२१
बहिः प्राज्ञो विभुर्विश्व बृ.या. २.९० बधिर- क्लीब- निःस्वा वृ परा १२.२०२
बहिः प्राग प्रकुर्वीत ब्र.या. ७.१९ बधेनापि यदा त्वेतान् मनु ८.१३०
बहिर्गच्छेत्तदागच्छेत्सायं कण्व ५७१ बध्यांश्च हन्युः सततं मनु १०.५६
बहिर्गत्वा तिलाम्भस्तु वृ परा ७.३१९ बध्यो राज्ञा स वै शूदो अत्रिस १९
बहिर्जानुरुपस्पृश्य शंख १०.१५ : बन्धनं पालनं रक्षा
वृ परा ५.६
बहिः शौचं व्याख्यास्यामः बौधा १.५.४ बन्धनानि च र्वाणि मनु ९.२८८
बहिः संज्ञो मध्यसंज्ञ बृ.या. २.८५ बन्धने रोधने चैव
लघुयम ४५
बहिस्कृतो दूरपड्क्ति कपिल ७६४ बन्धप्राशसुगुप्तांगो म्रियते पराशर ९.३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org