________________
श्लोकानुक्रमणी
प्रेतमूढ्वा च दग्ध्वा प्रेतशुद्धि प्रवक्ष्यामि
प्रेत श्राद्धे पृथक्पाकं प्रेतश्राद्धे बिनायेन प्रेत श्राद्धेषु सर्वत्र प्रेतस्पृक तैलनिर्णेक्ता
प्रेतस्य प्रकार्याणि
प्रेतस्य तु जलं देयं प्रेतस्य दहनार्थन्तु
प्रेतस्य प्रेतपात्र
प्रेताय च गृहद्वारि प्रेतार्थं पितृपात्रेषु ताहुतिस्तु कर्तव्या
प्रेतीभूतञ्च यः शूद्र
प्रेतीभूतन्तु यः शूद्र
प्रतीभूतंच यः शूद्र प्रेतीभूतं च य शूद्र प्रेते राजनि सज्योतिर्यस्य
फ
फट्कारान्तां च कुर्वीत्
वृ परा ८.२८५
मनु ५.५७
विश्वा ८.३१ विश्वा ८.३२
आंपू ६८४
वृ परा ७.१२ शंख १७.६१ संवर्त ३९
व २.६.३२५
Jain Education International
ब्र. या. ७.६ औ ७.१०
प्रेरयन् कूपवापीषु प्रेषयेच्च ततश्चारान् प्रेषितः पुरुषो वाऽपि प्रेष्यो ग्रामस्य राज्ञश्च प्रोक्तप्रतिग्रहाभावे प्रोक्तं ममेरितं तेन प्रोक्तं मातामह श्राद्धे पितृ प्रोक्तवानिदमत्युग्रं ज्ञानं प्रोक्तं स द्विगुणः सन्ने प्रोक्तेन चैतेन मुनीश वृ परा १०.१४९
वृ हा ७.७ कपिल १६४
बृह १२.८
नारद १२.३०
प्रोक्षण चमसाज्येन
वृ हा ६.१०२
आश्व २.२७
शाण्डि ५.३
प्रोक्षणं न्यपवत्राभ्यां प्रोक्षणाचमने कृत्वा प्रोक्षणात् कथितां प्रोक्षणातृणकाष्ठं च
शंख १६.१२
मनु ५.१२२
औ ७.१६
आंपू ९५१ बृ.गौ. १४.२१
पराशर ३.५१
वृ परा ८.२४
वृ परा ८.२८६
मनु ५.८२ पराशर ९.३६
या १.३३२ बृ.य. ४.१३
मनु ३.१५३ वृ परा ६.२३६
वृ परा ४.४८
४६५
फट्फट् कारेण जुहूयात् वृ परा ११.१७७ फणा सहस्र विस्फूर्ज फलत्येवेति धर्मज्ञा न फलत्रयमपूपं च गुडान्नं
वृ परा ११.१३१ लोहि २५४ शाण्डि ४.१५९ औ ९.१४
फलादानन्तु विप्राणां फलदानां तु वृक्षाणां फलपुष्पद्रुमाणां हि फलपुष्पान्नरसज
फलपुष्पाम्बुकाष्ठाद्यं फलबीज समुत्पत्ति फलं कतकवृक्षस्य फलं त्वनभिसन्धायं
फलं यत्पूर्व मुद्दिष्टन्त फलं यद्विधिवत्प्रोक्त
फलं वृक्षस्य राजानः फलमयानां गोवालरज्जवा
फलमूलानि विप्राय
फलमूलाशनात् पूज्यं फलमूलाशनैर्मेध्यैः फलमूलेक्षुदण्डे च फलमूलोदकादीनां फलमोदकहस्ताभिः
मनु ११.१४३
वृ हा ६.१८९
या ३.२७५
शाण्डि ३.६
आंपू ६०१
मनु ६.६७
मनु ९.५२ बृ.गौ. १८.२९ वृ.गौ. १७.३४ शंखलि २३
बौधा १.५.३९
संवर्त ५५
बृहस्पति ७२
मनु ५.५४
औ २.२९
नारद १५.३
वृ हा ६.५३
वृ परा १२.११६
शाता ४.१६
फलस्नेहा यदा न स्यु फलहारी च पुरुषो फलहेतोरुपायेन कर्म फलाकृष्टां महीं दद्यात् फलाधिकानि वर्तन्ते फलानि पिण्याकमथो फलानीक्षञ्च शाकञ्च फलान्यत्ति स्थितं तत्र
फलान्यत्ति स्थितस्तत्र फलान्यत्ति स्थितस्तत्र फलान्यपस्तिलान्भक्षा फ (प) लाशकृष्ण छत्रे फलाष्टकप्रमाणेन तण्डुले
For Private & Personal Use Only
नारद ४.२ अत्रि ६.६
कण्व ३४०
आंउ ८.१८
औ ७.५
अत्रिस १७९ अत्रिस १७७
अत्रिस १८१
व १.१३.७
भार १५.१४३
नारा ९.९
www.jainelibrary.org