________________
श्लोकानुक्रमणी
४५१ प्रकतुमसमर्थश्चेत् बृ.या. ७.१५६ प्रक्षाल्य पाणीपादौ
ब्र.या. २.१३ प्रकर्तव्यं प्रयलेन न लोहि ४४२ प्रक्षाल्यपादावाचम्य
व २.४.२२ प्रकर्तव्या विशेषेण वृ परा ११.२६७ प्रक्षाल्य पादावाचम्य शाण्डि ५.५६ प्रकर्षणगते प्रेते
ब्र.या, ७.१७ प्रक्षाल्य पादावाचम्य बृ.गौ. १६.२३ प्रकर्षणासमन्ताच्च व परा १२.२५० प्रक्षाल्य पादावाचम्य शाण्डि ४.१२३ प्रकल्पितानां शास्त्राणामसता कपिल २० प्रक्षाल्य पादौ हस्तौ वृ हा ५.२३६ प्रकल्प्या तस्य तैर्वृत्ति मनु १०.१२४ प्रक्षाल्य पादौ हस्तौ च दक्ष २.१४ प्रकान्ते सप्तम भागं या २.२०१ प्रक्षाल्य पादौ हस्तौ च व २.६.३४ प्रकारं दक्षिणे वक्त्रे __ तु परा ४.९४ प्रक्षाल्य पादौ हस्तौ
वाधू ३४ प्रकारान्तरतः प्रोक्तः सूते लोहि १७७ प्रक्षाल्य प्रोक्षयित्वा च । कपिल २२० प्रकाशमेतत्तास्कर्य मनु ९.२२२ प्रक्षाल्याचम्य विधिवत् भार १५.५९ प्रकाशायितुमात्मानं शाण्डि ४.१९३ प्रक्ष्याल्याअपूर्य तत्तोय भार १५.१५० प्रकाशवंचकास्तत्र नारद १८.५४ प्रक्षाल्य भूमिं कर्मार्थ शाण्डि २.२५ प्रकाशवंचकास्तेषां मनु ९.२५७ प्रक्षाल्य वातं देशमग्निना बौधा १५.१ ४४ प्रकीर्ण प्रायाश्चित्त
विष्णु ४२ प्रक्षाल्य हस्तावाचम्य मनु ३.२६४ प्रकीर्णके पुनर्जेया
नारद १८.१ प्रक्षाल्य हस्तावाचम्य वृ परा २.१२३ प्रकुर्याच्चैव संस्कार
औ ९.२४ प्रक्षाल्य हस्तौ चाचम्य बृ.या. ७.११ प्रकुर्याद् वैष्णवैसार्द्ध वृ हा ६.११८ प्रक्षाल्य हस्तौ पादौ वृ हा ५.२८४ प्रकुर्यान्मद्यपानं वा गोमासं कपिल ९६९ प्रक्षाल्याजानुतरणौ मृज्जलैः शाण्डि २.५९ प्रकृति स्वामवष्टभ्य वृ.गौ, १.५० प्रक्षाल्योदक् शुचौदेशे व्या ३४४ प्रकृति विशिष्ठं चातुर्वर्ण्य व १.४.१ प्रक्षाल्योरूमृताचाद्भि
व्या ३८७ प्रकृतिश्राद्धमात्रश्च आंपू ६२७ प्रक्षिपेद्भाजने विप्रो
दा ४६ प्रकृतेगुणतत्वज्ञ औ ४.११ प्रक्षिप्य दद्यात्तद्रूपं
भार १४.३५ प्रक्षालनार्थ सलिल भार ११.३० प्रक्षिप्य देवमादित्यं ल व्यास २.२६ प्रक्षालनेन स्वल्पानामाभि पराशर ७.२९ प्रक्षिप्योदयमुटुत्यं
बृ.या. ७.५२ प्रक्षा (लये) ज्जगन्नाथं शाण्डि ३.८३ प्रख्यातदोषः कुर्वीत वृ परा ६.३३८ प्रक्षालयेततोमाला
मार ७.५९ प्रख्यातशुद्धचरितं शाण्डि १.१०० प्रक्षालितकरान् विप्रान् आश्व २३.८७ प्रख्यापनं प्राध्ययनं
वाधू १५८ प्रक्षालित पादपाणि बौधा २.४.२ प्रगृह्याञ्जलिना भक्त्या आंपू ८७० प्रक्षालितो पवातान्य बौधा १.६.६ प्रचरपशोहिंसा
नारा ७.२३ प्रक्षाल्य चरणौ हस्तौ भार ४.२१ प्रचरन्नभ्यवहार्येष
व १.३.४२ प्रक्षाल्य चरणौ हस्तौ भार ५.२ प्रचेतंस वशिष्ठ
वृ.या. ७.६५ प्रक्षात्य तु मृदा पादा वृ.गौ. ८.६७ प्रचेता अत्र चोवाच
आंपू ९८६ प्रक्षाल्य पाणिपादं आश्व १.१ ४२ प्रच्छन्नपापिनो ये स्युः बृ.य.४.६ प्रक्षाल्य पाणिपादौ
औ १.६३ प्रच्छन्नं वा प्रकाशं वा मनु ९.२२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org