________________
४५२
स्मृति सन्दर्भ प्रच्छन्नानि च दानानि बृ.या. ७.१३३ प्रजाभिरग्ने अमृतत्वं व १.१७.४ प्रच्छन्नानि नवान्यानि दक्ष ३.२ प्रजाभिर्नतु सर्वाभि व परा ८.८५ प्रच्छन्नानि मनुष्याणां नारद १९.२० प्रजाभ्यो वल्यर्थ संम्वत् सरेण विष्णु ३ प्रच्छादयति तच्छिद्र वृहस्पति ५५ प्रजा पुष्टिं यशः स्वर्ग शंख १४.३३ प्रच्छादितादित्यपथे व्यास २.४४ प्रजाः सन्त्वपुत्रिण
व १.१७.३ प्रजनार्थ महाभागा
मनु ९.२६ प्रज्वालयति यो दीपं वृ.गौ. ७.४७ प्रजनार्थं स्त्रियः सृष्टा मनु ९.९६ प्रज्ज्वाल्य वह्नि दर्भेस्तु व २.६.३२९ प्रजा पेदेव तस्मात्तु पाद कण्व ९३ प्रज्ञाश्रुताम्यां वृत्तेन वृ.गौ. १२.२५ प्रजा पेद् ब्रह्मणो
कण्व १८५ प्रणमेतार्चयेद् वाऽपि वृ हा ८.२६१ प्रजापेयु केचनात्र
आंपू ८०० प्रणम्य दण्डवभूमौ शाण्डि २.६९ प्रजापेहस्य सूक्तेन वृ हा ८.२२७ प्रणम्य पादयोर्दवं जप्त्वा शाण्डि ५.५४ प्रज्ञाता चेत्कृच्छ्राब्दपादं बौधा २.१.४७ प्रणम्य शिरसा विष्णु वृ.गौ. २२.४१ प्रज्ञाता रण्डयाचोन्नं कृतं कपिल ५८९ प्रणम्यशिरसाग्राह्य न् व्या ३९६ प्रजानां पालनं दानं वृ परा ४.२१९ प्रणम्याग्निञ्च सोमञ्च बृ.गौ. १६.१० प्रजानां रक्षणं दानं वृ परा ४.२१४ प्रणवञ्चऽऽतपत्रे तु शेषं वृ हा ५.५०६ प्रजानां रक्षणं दानं
मनु १.८९ प्रणव हि परं ब्रह्म नित्य बृ.गौ. २२.५ प्रजानामायुष कीर्तेः व परा ११.१९७ प्रणवं चोर्ध्वपुण्डं च विश्वा १.११० प्रजापतय इत्युक्त्वा आश्व १.१२३ प्रणवं पाणशक्ति च विश्वा ६.२९ प्रजापतये स्वाहेति ___ आश्व ४.७ प्रणवं प्राक प्रयुंजीत ___ संवर्त ९ प्रजापतिकृताश्चान्ये बृह १२.१२ प्रणवव्याहृतिभिश्च विश्वा ८.७ प्रजापतिपितृब्रह्मदेव ब्र.या. ८.५३ प्रणवव्याहृतिभ्यां च
बृह ९.३७ प्रजापतिभ्यो ह्यभि
आंपू ४२६ प्रणव व्याहृति सप्त । भार ६.१५ प्रजापतिं च वै स्थाप्य ब्र.या. १०.९१ प्रणवः सूयते सर्वं वेत्ता बृ.या. २.९६ प्रजापति तथा चोधर्मधश्च तू हा ६.५७ प्रणवस्य व्याहतीनां
भार ७.५० प्रजापतिरिदं शास्त्र मनु ११.२ ४४ प्रणवादि चतुर्थ्यन्त वृ हा ६.४२६ प्रजापतिर्हि वैश्याय मनु ९.३२७ प्रणावादिचतुर्थ्यन्तै वृ हा २.१ ४६ प्रजापति शिखायांतु ब्र.या. २.१२२ प्रणवादि नमोऽन्तं च
विश्वा ३.१५ प्रजापतिस्तु तानाह न बौधा १.५.७३ प्रणवाद्यन्त गायत्री वृ परा २.७० प्रजापतेऽनन्वं दिति व २.३.२५ प्रणवाद्यन्तमध्यस्थं विश्वा ६.५२ प्रजापतेर्मुखोत्पन्नस्तपः बृ.या. २.३ प्रणवाद्या तु विज्ञेया बृ.या. ४.३९ प्रजापतेश्चरोरेका आश्वा ३.४ प्रणवाद्या भवेद्विद्या
बृह ९.३९ प्रजापत्योस्विष्टकृते ब्र.या. ८.३०९ प्रणवाद्यास्तथा वेदा व १.२५.१० प्रजापरिपालनं वर्णाश्रमाणां विष्णु ३ प्रणवाद्या स्तथा वेदा अत्रिस १.१३ प्रजापीड़न सन्ताप
या १.३ ४१ प्रणवाद्याः स्मृता वेदा बृ.या. २.१ प्रजाप्रवृत्तौ भूताना नारद १३.१०४ प्रणवाद्या स्मृता वेदा बृ.या. २.१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org