SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ४५३ प्रणवाद्याः स्मृता वेदा वृ परा ३.२९ प्रतिकल्पैपठितं सोम आंपू ८१० प्रणवान्तस्त्रिलोकैश्च विश्वा ६.६८ प्रतिकूलं गुरोः कृत्वा या ३.२८३ प्रणवान्ता च गायत्री वृ परा २.१६६ प्रतिकूलं च यदाज्ञः नारद ११.४ प्रणवेण च सावित्र्या वृ हा ५.१०४ प्रतिकूलं वर्त्तमाना मनु १०.३१ प्रणवेन च गायत्र्या वृ परा ४.१७९ प्रतिकृति कुशमयीं अत्रिस ५० प्रणवेन च वै सर्वे आश्व १२.१२ प्रतिगृहेण सौम्येन वृ हा ५.५३ प्रणवेन तु संयुक्ता वाधू १३३ प्रतिगृह्णातिपोगण्डं नारद ३.८ प्रणवेन तु संयुक्ता संवर्त २२० प्रतिगृह्य च य कन्या नारद १३.२४ प्रणवेन द्विराचामेद आश्व १.३२ प्रतिगृह्या च तान् सर्वान् अ ४० प्रणवेन पिबेत्तोयं आश्व १.२६ प्रतिगृह्यतु य कन्या नारद १३.३५ प्रणवेनबहिर्वेष्ठ्य जलं विश्वा १.११४ प्रतिगृह्य त्वहोरात्र वृ परा ६.३५९ प्रणवेन समायुक्तं वृ हा ३.१५९ प्रतिगृह्य द्विजो विद्वान् मनु ४.११० प्रणवेन स्वरूपं स्यात् वृ हा ३.५५ प्रतिगृह्या द्विजो मोहात् अ २४ प्रणवे नित्ययुक्तः व १.२५.९ प्रतिगृह्य द्विजो विद्याद् औ ३.६७ प्रणवे मित्ययुक्तस्स्य बृ.या. २.६४ प्रतिगृह्या धरादानं नारा १.३३ प्रणवे नित्यमुक्तस्य बृ.या. २.१ ४१ प्रतिगृह्य वैतरणी अ १२२ प्रणवे विनियुक्तस्य अत्रिस १.१४ प्रतिगृह्याप्रतिग्राह्याभुक्त्वा __ वाधू ९० प्रणवो धनुः शरोह्यात्मा । बृ.या. २.५४ प्रतिगृह्येप्सितं दण्ड मनु २.४८ प्रणवो बीजमन्त्र स्याद् विश्वा ५.१० प्रतिगेहे तु तत्तातभ्रातर लोहि ४४८ प्रणवो भूर्भुवः स्वश्च कात्या ११.५ प्रतिग्रह काश्यपेय अ २ प्रणवो विमलः शुद्धो बृ.या. २.१ ४० प्रतिग्रहञ्च वृत्यर्थ व हा ४.१५१ प्रणवो व्याहृतयः बौधा २.५.२२ प्रतिग्रहधनो विप्रो अ१ प्रणवो हि परं तत्वं वृ परा ३.१० प्रतिग्रहनिवृत्ताश्च जप वृ परा ६.२९७ प्रणवो हीश्वरो देवो बृ.या. २.१४४ प्रतिग्रहनिवृत्तिश्च पु १८ प्रणवः सर्ववेदानां .या. ४.१९ प्रतिग्रह परीमाणं या १.३२० प्रणवो हयपरं ब्रह्मप्रण या. २.१ ४२ प्रतिग्रहः प्रकाशः स्यात् या २.१७९ प्रणष्टस्वाभिकं रिक्थं मनु ८.३० प्रतिग्रहमृणं वापि वृ परा ६.२ ४१ प्रणष्टाधिगतं देयं या २.३४ प्रतिग्रहरतानां तु ब्राह्मणानां अ ७६ प्रणीताकुशमादाय ब्र.या. ८.२७१ प्रतिग्रहसमर्थोऽपि या १.२१३ प्रणीतापश्चिमेन्यस्य ब्र.या.८.२६८ प्रतिग्रहसमर्थोऽपि प्रसंगं मनु ४.१८६ प्रत आश्विनी पवमान वृ हा ८.५६ ग्रहसुदीप्तानि वृ परा १०.६९ प्रतद्विष्णुमन्त्रमिरावती आपू ८३९ प्रतिग्रहादन्नदोषात् वाधू ११५ प्रतप्तासमतोयेन वृ हा ६.२९४ प्रतिग्रहाद् ब्राह्मणस्य अ६ प्रतापयुक्ततेजस्वी मनु ९.३१० प्रतिग्रहाद्भवेदे (दो) षः शाण्डि ३.४२ प्रताप्य सकुशौ दर्वीसुवौ आश्व २.४१ प्रतिग्रहाधाजनाद्वा मनु १०.१०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy