________________
४५४
स्मृति सन्दर्भ प्रतिग्रहाद् द्विज श्रेष्ठ वृ परा १०.३३४ प्रतिमाया अभावे तु व २.६.४२ प्रतिग्रहाधिकं नास्ति
अ १३४ प्रतिमासदजभेदेन स्मृता आंपू ५०५ प्रतिग्रहीता सावित्र सर्व वृ परा १०.२८६ प्रतिमासदिनं हृष्टमन्यथा आंउ ९.८ प्रतिग्रहे गृहीते तु का अ २ प्रतिमांस तदा दर्श
आंपू ८८३ प्रतिग्रहेण नश्यन्ति अत्रिस १४४ प्रतिमासमुद्वाहकरं
व १.१९.१८ प्रतिग्रहेण लब्धाय भूमिग्रामो कपिल ४६० प्रतिमासु च शुभ्रासु कात्या १.१४ प्रतिग्रहेण विप्रणां
अ २६ प्रतमासे पौर्णमास्यां व २.६.२७० प्रतिग्रहेण सहसा यदेनो अ ५५ प्रतिरूपकराश्चैव
नारद १८.५५ प्रतिग्रहे न दोषः स्याद्
अ ९४ प्रतिसंवत्सरं श्राद्धेमेकोद्दिष्टं कपिल १४७ प्रतिग्रहेषु सर्वेषु जपहोमा अ २८ प्रतिलोमास्वायोग
बौधा १.८.८ प्रतिग्रहे संकुचिता बृ.या. ४.५७ प्रतिलोमा प्रयोक्तव्या बृ.या. ४.४१ प्रतिग्रहे सूनि चक्रिध्वनि या १.१ ४१ प्रतिलोम्याच्च जातेभ्य शाण्डि ३.३३ प्रतिग्रहोऽध्यापनं च अत्रिस २० प्रतिलोम्यापवादेषु
या २.२१० प्रतिग्रह्याप्रतिग्राह्य मनु ११.२५४ प्रतिवर्ग च चेद्विप्रा
आंपू ६९९ प्रतिचर्याकृतः सोऽपि वृ परा १२.१६६ प्रतिवर्ष प्रयलेन
आंपू ६१४ प्रतिजन्म भवेत्तेषां शाता १.२ प्रतिवर्ष प्रयत्नेन
आंपू १३७ प्रतिनित्यं पञ्चगव्यं आं पू २०० प्रतिवातेऽनुवाते च मनु २.२०३ प्रतिपक्षेष्टितस्तद्वत्क्षुर कण्व ३०५ प्रतिवेद्ब्रह्मचर्य द्वादशा ब्र.या, ८.७३ प्रतिपत्पर्वषष्ठीषु ल हा ४.१० प्रतिवेदं द्वादशाब्द
व २.३.८६ प्रतिपत्पर्वषष्ठीषु नवमी वाधू ३८ प्रतिवेदं ब्रह्मचर्य
या १.३६ प्रतिपत् प्रभृति
औ ३.१११ प्रतिवेदसमाप्तौ तु व २.३.१८६ प्रतिपत्प्रभृतिष्वेका
दा ७२ प्रतिवेश्यानु वेश्यौ च मनु ८.३९२ प्रतिपत् प्रभृतिष्वेतान् .या १.२६४ प्रतिशयप्रदानं च
वृ.गौ. ६.५२ प्रतिपत्प्रभृतिह्येत ब्र.या. ५.२० प्रशिश्रयं पादशौचं
व्यास ४.७ प्रतिपत्सु द्वितीया स्यात ब्र.या. ९.२ प्रतिश्रवमसम्माषे
औ ३.३ प्रतिपच्चअमावस्या ब्र.या. ९.६ प्रतिश्रवणसम्भाषे
मनु २.१९५ प्रतिपन्नं स्त्रिया देयां या २.५० प्रतिश्रुतं च भुक्तं च वृ परा ७.२ ४३ प्रतिपन्नं स्त्रिया देवं वृ हा ४.२ ४५ प्रतिश्रुत्य चयत् किंचिद् वृ परा १०.३०१ प्रतिपादनसामर्थ्य युक्त शाण्डि १०.१०९ । प्रतिश्रुत्य द्विजायार्थ वृ परा १०.३०० प्रतिपाद्य परं ब्रह्म
कण्व २०६ प्रतिश्लोकेन पुष्पाणि वृ हा ५.५४६ प्रतिप्रदानादातारः श्रद्धया वृ.गौ. १.१०१ प्रतिषिद्धमनादिष्टं
या २.२६३ प्रतिप्रदानमपि वा दद्यात् शाण्डि १.११४ प्रतिषिद्धेष्वसक्तं हि शाण्डि १.१३ प्रतिभाव्यं वृथादानं व १.१६.२६ प्रतिषेधे पितेद्या तु
मनु ९.८४ प्रतिभूपितो यत्तु या २.५७ प्रतिष्ठत्येव किं तेन
लोहि ९० प्रतिमाभंगकारी च
प्रतिष्ठा कीर्तनाध्यायः भार ७.१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org