SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४५५ श्लोकानुक्रमणी प्रतिष्ठाप्य ततः काम प्रतिष्ठाप्यानलं कुर्याद् प्रतिष्ठासु च कर्त्तव्यो प्रतोदश्च समग्रन्थि प्रतिसंवतसरं त्वाः प्रतिसंवत्सरं पश्चात् प्रतिसंवत्सर सिद्धि प्रतिसंवतसरं सोमः प्रतीचीमाद्यपास्तद्वदु प्रतुदान् जालपादांश्च प्रत्यक्परागपि राजेन्द्र प्रत्यक्ष परिभोगाच्च प्रत्यक्ष चानुमान च प्रत्यक्ष चानुमानं च प्रत्यक्षलवणञ्चैव प्रत्यक्षवारक्याणातु प्रत्यक्षश्रुतिमूलत्वादग्नि प्रत्यक्षः सर्वभूताना प्रत्यगासूर्यमालोक्य प्रत्यगेव प्रयागश्च प्रत्यग्दले धीमही च प्रत्यग्नि प्रतिसूर्य च प्रत्यग्नि प्रति सूर्य प्रत्यग्विद्विष्णो वृक प्रत्यङ्मुख सव्यम् प्रत्यङ् मुखाय विप्राय प्रत्यजलि समुच्चार्य प्रत्यब्दकरणे चापि न तु प्रत्यब्दं पार्वणं कुर्यान् प्रत्यब्दं पार्वणश्राद्ध प्रत्यब्दं पार्वणे नैव प्रत्यब्दं यदुपाकर्म प्रत्यब्दमागतं प्रत्यासत्ति प्रत्यन्दमास्तन्मास प्रत्यन्दमेवं कुर्वीत विश्वा ६.१६ प्रत्यब्द वत्सरादूर्ध्व व २.६.३७५ आश्व १५.५२ प्रत्यभिलेख्यविरोधे व १.१६.११ व २.७.१०७ प्रत्यभिवादं इतिकात्य बौधा १.२.७५ वृ परा ५.७४ प्रत्यार्थिनोऽग्रतोलेख्यं या २.६ या १.११० प्रत्यार्थिनोध युध्यंत्तः भार ९.४० आं पू १०६७ प्रत्यहं कर्मकोयोगः आश्व १.१८७ आंपू ११३ प्रत्यहं जुहुयादन भार ९.३६ या १.१२५ प्रत्यहं देशदृष्टैश्च मनु ८.३ ब्र.या. ३.३५ प्रत्यहं प्रतिमाहं च वृ परा ११.८० मनु ५.१३ प्रत्यात्मिकं तु दृश्येत नारद १९.४२ वृ.गौ. ६.११२ प्रत्यानीते तु तेनाथ तस्य नारद १९.२४ नारद २.७४ प्रत्याब्दिके शतं जप्यं वाधू २१३ बृह १२.१९ प्रत्याहरश्च योगश्च वृ परा १२.३५६ मनु १२.१०५ प्रत्याहारस्य ध्यानस्य बृह १२.४६ व २.६.२१० प्रत्याहारो विशेषस्तु वृ परा १२.२५३ ब्र.या. १२.२३ प्रत्युपोषिताश्चैव ब्र.या. ८.१३३ कपिल २७९ प्रत्युच्चार्य ततोास्यं नारद १९.४१ व परा १२.२२४ प्रत्यषे च प्रदोषे च शंखलि २१ विश्वा ७.१२ प्रत्यञ्चं कलशै स्नाप्य वृ हा ६.३६३ बृ.गौ. १४.४९ प्रत्यूंच जुहुयात् वृ हा ५.४४८ भार ७.८६ प्रत्यूंच पावमानीभिः वृ हा ७.२८१ मनु ४.५२ प्रत्यूंच प्रणवाद्यन्तं व २.६.३३७ व १.६.११ प्रत्यूचं वैष्णवै सूक्तै व २.६.४१२ व २.७.७२ प्रत्येकं जुहुयात् वृ हा ६.२३ बौधा १.७.१३ प्रत्येकं प्रत्यहं प्राश्य वृ परा ९.१४ वृ परा १०.३७ प्रत्येकं प्रयास्य व १.१९.१३ आश्व १.९६ प्रत्येकं सूक्तेन द्रव्यं व २.७.७५ कपिल ६७५ प्रत्येकं शतमष्टौ च वृ हा ७.१३४ व २.६.३७६ प्रत्येकमष्टसाहस्रं व २.६.४०८ वृ हा ८.३२५ प्रत्येकमष्टसाहसं व २.७.७६ दा ६४ प्रत्येह चेदृशा विप्रा मनु ४.१९९ कात्या २७.१७ प्रत्योकारमसौ कुवनक्षरं वृ परा ४.४७ आंपू १०३३ प्रत्योकारवदार्षादि वृ परा २.६९ आंपू ३४ प्रत्योङ्कारसमायुक्ताः वृ परा २.१६५ वृ हा ५.३३० प्रथमः कथितस्साद्भिः लोहि १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy