SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी २२७ अमावास्या मासिकं व्या २६५ अमेध्यं दृष्ट्वा जपति बौधा १.७.२९ अमावास्यां क्षयो यस्य लघुशंख १७ अमेध्यरेतोगोमांसं पराशर ११.१ अमावस्या गुरु हंति मनु ४.११४ अमेध्यशवशूदान्न व २.३.१६१ अमावास्यायां तिथिं औ ९.१०६ अमेध्याक्तस्य मृत्तोयैः या १.१९१ अमावास्यायां योब्राह्मणं औ ९.१०५ अमेध्यानि च सर्वाणि पराशर ८.३० अमावस्यार्कसंक्रांति ब्र.या, ४.२ अमेध्यानि सकीटानि वृ हा ८.११६ अमावास्याष्टका वृद्धि या १.२१७ अमेध्याभ्याधाने बौधा १.६.५१ अमाश्राद्धे गयाश्राद्धे व्या ३२५ अमेध्येषु च ये वृक्षा बौधा १.५.५९ अमीमांस्यानि शौचानि अत्रि स १९१ अमेध्ये वा पतेन्मत्तो मनु ११.९७ अमीमांस्यानि शौचानि अत्रि स २४१ अमेयैः संवृतो वेदः आंपू १५९ अमुक्तयो रस्तगयो अभि ५.७१ अम्बरं वायुसंयुक्तं विश्वा ५.१६ अमुक्तयोरस्तगयोर ल व्यास २.८० अम्बरीषस्तु तं गत्वा वृ हा १.१ अमुक्तयोरस्तगतयो ब्र.या. २.१९२ अम्बाष्टकासु नवभि प्रजा १९१ अमुष्मै नम इत्यैवं कात्या १३.११ अम्बष्ठात्प्रथमायां बौधा १.८.९ अमुष्य पौत्रैवांमुष्यपुत्री व २.४.१९ अम्बष्ठो मागधश्चैव नारद १३.१०९ अमूनि पंचद्रव्याणि भार १४.२८ अम्बु पूर्णघटं यस्तु ब्र.या. ११.५३ अमून्याचमनीप्यस्यानि भार १४.२९ अम्बुपेभ्योऽथ यक्ष्मभ्यो वृ परा २.२१६ अमृतं चैव मृत्युश्च बृह ९.७२ अम्बुप्रायास्तथा भोगा शाण्डि ४.१३ अमृतं ब्राह्मणस्यान्नं आंगिरस ५७ अंबूनि निर्वपेद् बीजं भार १५.१५ अमृतं ब्राह्मणस्यान्नं आप ८.१३ अम्भाप्रपूर्णकुम्भेषु वृ परा ११.९३ अमृतं ब्राह्मणसयान्नं वृ परा ६.३०९ अम्भोभिरुत्तर क्षिप्तः व्यास ३.१५ अमृतापिधानमसीति व हा ५.२८१ अम्युपेयादय इति व १.४.३१ अमृतापिधानमसीत्यु . औ ३.९३ अयचिता हृते ग्राह्ममपि या १.२१५ अमृतापिधानमसीत्यु औ ३.१०५ अयज्ञीयस्तृणैस्तत्स्यात् व्या ३४१ अमृतेषु च गव्येषु भार १८.१०५ अयज्ञेनाविवाहेन । बौधा १.५.९७ अमृतो पस्तरणमसी आश्व २३.६५ अयथार्थस्य नादद्याद शाण्डि ३.२७. अमृतोपस्तरणमसीति व हा ५.२५५ अयनग्रहणे मुख्ये आपू २८६ अमृतोपस्तरणमसीत्याप ब्र.या. २.१७५ अयनस्यप्रभेदोक्तिर्नदोपाय कण्व ६३ अमृतोपस्तरणं औ ३.१०.२ अयने द्वेच विषुवे आंपू ६४५ अमृतोपस्तरणं ल व्यास २.७१ अयने द्वे च विषवे 'आं पू ६३९ अमेध्य गन्धादाक्षिप्ता शाण्डि १.१७ अयने विषुवे चैव .. औ ३.११५ अमेध्यद्रव्यन्नार्हस्सदा शाण्डि ३.७० अयन्त्रितकलत्रा हि बौधा १.११.१५ अमेध्यपूर्ण भस्रावत् वृ परा १२.१८४ अयः प्रतिकृतिं कृत्वा वृ परा ८.१११ अमेध्यप्राशने प्रायश्चित् बौधा २.१..८९ अयमुक्तो विभागो च . मनु ९.२२० अमेध्यं गंधकाष्ठानि व २.५.४९ अयमेव महामार्गः श्राद्धीये कपिल २५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy