________________
२२६
स्मृति सन्दर्भ अभ्यच्चयैवं रथं
वृ हा ६.३१ अमत्यायुगतोदाननिष्कृतः नारा १.१७ अभ्यर्च्य गन्धपुष्पाचे वृ हा ६.१२९ अमत्या वारूणी पीत्वा बौधा २.१.२५ अभ्यर्च्य मुसलं पुष्पै वृ हा ६.८५ अमत्यैतानि षड्जग्ध्वा मनु ५.२० अभ्यर्च्य श्रद्धया प्राप्तान् शाण्डि ४.८८ अमनोरञ्जकान्यद्य शास्त्राणि नारा ७.२१ अभ्यर्च्य विधिवद्धि वृ.गौ. ७.८३ अमंत्रकं प्रकुर्वीतं वृ हा ६.११३ अभ्यर्च्य विप्रमिथुनान् → हा ५.४०८ अमन्त्रतं विधानेन
आंपू ८१२ अभ्यर्च्य समलंकृत्य कण्व ६२८ अमन्त्रकेण होतव्यं
लोहि १२६ अभ्यसेच महापुण्या संवर्त २१० अमंत्रदग्धो न भवेदमंत्रो कपिल ६५८ अभ्यसेत् प्रणवं नित्यं वृ परा ४.१०५ अमन्त्रं वा समन्त्रं वा विश्वा ८.२१ अभ्यसेत् प्रयतो वेदं औ ३.८८ अमंत्राणां दहनम् बौधा १.५.३६ अभ्यस्येत्प्रीतिमान् बृ.गौ. १८.३२ अमंत्रिका तु कार्येयं । - मनु २.६६ अभ्यागत अन्यथा ल व्यास २.६३ अमात्यमुख्यं धर्मज्ञ प्राज्ञ मनु ७.१ ४१ अभ्यागतो ज्ञानपूर्वः वृ.गौ. ६.५५ अमात्यराष्ट्रदुर्गार्थ मनु ७.१५७ अम्यागतो तिथिश्चान्यः दक्ष २.२९ अमात्यान् मंत्रिणों वृ परा १२.११ अभ्यासस्सततं सर्व शाण्डि ३.६३ अमात्याः प्राड् विवाको मनु ९.२३४ अभ्यासे तु द्रुतं पूर्ण वृ हा ६.३०५ अमात्ये दण्ड आयत्तो मनु ७.६५ अभ्यासे तु व्रतं पूर्ण वृ हा ६.३८० अमात्यो ने तथा क्वापि किं कपिल ४९३ अभ्यासे तु षड ब्द
अमात्रं च त्रिमात्रं च बृया. २.१४५ अभ्यासे तु सुराया व १.२०.२५ अमादर्शादिषु तथा .. कण्व ७५७ अभ्यासे त्रिगुणं चैव नारा २.४ अमादिकानां श्राद्धानां लोहि ३४१ अभ्यासोदशसाहस्रः व १.२५.१२ अमानिनः सर्वसहा वृ.गौ. १२.२२ अभ्युक्ष्यान्नं नमस्कारै व्यास ३.६३ अमानुषीपु पुरुष
मनु ११.१७४ अभ्युत्थानानि वक्ष्यामि ब्र.या. १२.३० अमानुषीषु गोवर्ज अत्रि स २७१ अभ्युत्थानमिहागच्छ दक्ष ३.५ अमान्ते प्रतिपदा यत्र ब्र.या. ९.३८ अभ्युद्धृत्य यथाशक्ति ब्र.मा. २.२११ अमामनुयुगक्रान्ति
आंपू ६०६ अभ्युपगम्य दुहितरि बौधा २.२.१७ ।। अमाययैव वर्तेत न मनु ७.१०४ अभ्युपेत्य च सु शुश्रूणा नारद ६.१ अमायामपराह्णेतु व २.६.२८१ अभ्रातकं मदृकञ्च व २.६.२१ अमायां कृष्णपक्षे वृ हा ८.३२६ अभ्रातृका पुंसः पितृन व १.७.१६ अमायां तु क्षयो यस्या .. दा ३० अभ्रातृका प्रदास्यामि लिखित ५४ अमायां मन्दवारे
व २.६.४२१ अभ्रातृका प्रदास्यामि . व १.१७.१८ अमावस्याष्टकास्तिन औ ३.११२ अभ्रिं कार्णायसी दद्यात् मनु ११.१३४ अमावास्या क्षयो यस्य लिखित २१ अमत्या दशकृच्छ्राणि नारा १.२५ अमावास्या द्वादश
आंपू ६१० अमत्या पाने कृच्छाब्दपादं बौधा २.१.२२ अमावास्या द्वादशी च संवर्त २०५ अमत्या ब्राह्मण हत्वा . बौधा २.१.६ अमावास्यामष्टमी च मनु ४.१२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org