________________
२२८
स्मृति सन्दर्भ अयमेव महामार्गो कण्व ४६८ अरक्षिता गृहे रुद्धाः मनु ९.१२ अयमेव समाख्यातः कण्व १०६ अरक्षितारमत्तारं नृपं मनु ८.३०८ अयमेवातिकृच्छ्रः स्यात् वृ परा ९.१८ अरक्ष्यामाणाः कुवन्ति या १.३३७ अयं अग्नि वैश्वानर वृ हा ५.२६० अरणिं कृष्णमार्जारः पराशर १२.४२ अयं द्वि जैरविद्वद्भि मनु ९.६६ अरणिस्तन्मयी प्रोक्ता कात्या ७.२ अयं भवेद् ब्रह्मचारी सदा लोहि १६४ अरण्यनित्यस्य
व १.१०.११ अयं मे वज्र इत्येवं
या १.१३६ अरण्यनित्यो न ग्राम्य व १.१०.९ अंय विधि स विज्ञेय शंख १८.१४ अरण्ये नियतो जप्त्वा या ३.२४८ अयं हि पन्थाः पुरुषस्य व परा ६.१९२ अरण्ये निर्जने विप्रः संवर्त १०४ अयं हि परमो धर्मः वृ परा ६.२०५ अरण्येवा त्रिरभ्यस्य मनु ११.२५९ अयं हि परमो मन्त्रः आंपू ७८९ अरण्योः क्षयनाशाग्नि कात्या २०.३ अयाचित प्रदाता च कष्टं ल हा २.१२ अरण्योरल्पमप्यंगं कात्या २०.१८ अयाचितं प्रदा वै वृ गौ ३.४७ अरलिमात्रमुत्सृज्य कूर्याद् वाधू १२ अयाचितं धनं पूतं
प्रजा ४६ अरविन्दनिभः श्रीमान् वृ.हा २.८४ अयाचितं शिलोछैस्तु शाण्डि ३.१७ अराजके हिलोकेऽस्मिन् मनु ७.३ अयाचिताहतं ग्राहामपि वाधू १६७ अराजदैविकं नष्टं भांडं या २.२०० अयाचिते चतुर्विशं अत्रि स १२१ अरि मित्रः उदासीनो
या १.३४५ अयाचितेषु गृह्णीया ब्र.या. ७.४७ अरिषड्वर्गपापानि नाशये विश्वा ४.२३ अयाज्ययाजनं कृत्वा संवर्त २१७ अरुणस्य चे ये बाणा वृ.परा २.७७ अयाज्ययाजनैश्चैव
मनु ३.६५ अरुणाचारुणाख्याता ब्र.या १०.७४ अयातयामा विज्ञेया
व्या २८० अरुणोदय वेलायां प्रातः वृ.हा ५.५.३५ अयातयामैश्छन्दौभिर्यत् कात्या २७.१८ अरोगादुष्टवंसोत्यात्थाम व्यास २.२ अयाश्याग्नं इदं
आश्व २.६३ अरोगामपरिक्लिष्टां वृ.परा १०.४८ अयुक्तं साहसं कृत्वा नारद २.२२० अरोगा याऽपरिक्लिष्टा वृ.परा १०.३०५ अयुतं च जपेन्मत्र व २.३.१९७ अरोगा वत्स संयुक्तां वृ.परा ११.२२७ अयुतं तुजपेन्मंत्र वृ हा ७.३० अरोगाः सर्वसिद्धार्था
मनु १.८३ अयुतं तु मुहूर्तानामर्ध वृ परा ७.९४ अरोगिणी भ्रातमती
या १.५३ अयुतं वा सहस्रं वा वृ हा ३.१३७ अरोगिणी भ्रातृमतीं
व २.४.४ अयुध्यमानस्योत्पाद्य मनु ४.१६७ अर्कः पलाश खदिरा या १.३०२ अयुष्मा दक्षिणामुखाः व १.४.१३ अर्कस्त्व र्काय होतव्यः वृ.परा ११.४५ अयोग्यं सततं स्याद्धि आंपू २३२ अर्केण पुष्पाञ्जलि ब्र.या १०.१४१ अयोग्योषु वदच्छास्त्र शाण्डि ४.२ ४१ अर्क पलाशखदिरापामार्गो ब्र.या १०.१५१ अयोनिजा झापि पुत्राः बौधा १.५.१२८ अर्घपंचममासान्
व १.१३.३ अयोनौ क्रमते यस्तु नारद ७.२१ अर्घप्रक्षेणाद्विशं भाग या २.२६४ अयोनौ गच्छतो योषां या २.२९६ अर्घयन्ति जगन्नाथं शाण्डि ३.१३
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org