________________
श्लोकानुक्रमणी
२०७ अथवक्ष्यामि राजेन्द्र वृ हा ४.१ अथ स्नातक व्रतानि बौधा २.३.१३ अथ वक्ष्यामि राजेन्द्र वृ हा ८.१ अथ स्नातकस्य
बौधा १.३.१ अथ वक्ष्यामि राजर्षे वृ हा ७.९१ अथ स्व ज्ञातिजोवापि ब्र.या. ७.३६ अथव ब्रह्मकूर्चन्तु बृ.गौ. २०.३९ अथहस्तांङ्गदेहेषु कुर्यान्न भार १३.९ अथ वसेद्यदा राजावज्ञानाद लघु यम ६५ अथ हस्तौ प्रक्षाल्य बौधा २.५.१ अथवा कालिनयमो न नारद २.१ ४९ अथ हैके ब्रुवते
बौधा २.५.२ अथवा क्रियमाणेषु
आप ३.८ अथागम्य गृहं विप्रः व्यास २.१ अथवा जपमात्रेण काला विश्वा १.१० अथाग्रभूमिमासिञचैत् कात्या ४.५ अथवा तण्डुलेनापि विश्वा ६.५१ अथाचम्य निदिध्यास्य ल हा ६.२० अथवा तुलसी पुन्नां कृत शाण्डि ३.१४ अथाञ्जलिनाऽप उपहंति । बौधा २.५.७ अथवा दैत्यसङ्घाः च वृ गौ ३.४४ अथातः पुरुषनि श्रेय व १.१.१ अथवा द्वौ विश्वेदेवो व्या १८८ अथातः प्रायश्चित्तानि बौधा २.१.१ अथवानुमतो यः स्याद् नारद २.१७१ अथातः शौचाधिष्ठान् बौधा १.५.१ अथ वाऽपि त्रयोवाऽपि आश्व २४.११ अथातः शौचाधिष्ठानम् बौधा १.१२.१४. अथवा ब्राह्मणास्तुष्टाः पराशर ६.५१ अथातः संध्योपासनविधिं बौधा २.४.१ अथवा ब्रह्मबन्धुः
कण्व २२६ अथातः सम्प्रवक्ष्यामि ब्र.या. ३.१ अथवा भोजयेदेक
औ ५.२७ अथातः सम्प्रवक्ष्यामि ब्र.या. ५.१ अथवा मार्गपाल्येऽह्नि कात्या २६.८ अथातः सम्प्रवक्ष्यामि
ब्र.या, ६.७ अथवा मुच्यते पापात् अ १२९ अथातः संप्रवक्ष्यामि
भार १३.१ अथवा मूलमंत्र तु
वृ हा ६.७७ अथातः सम्प्रवक्ष्यामि वृ परा १.४९ अथवा यभ्यसन् वेदं या ३.२०४ अथातः सम्प्रवक्ष्यामि वृ परा ८.१ अथवा योषितं गच्छेद् वाधू १४६ अथातः संप्रवक्ष्यामि वृ परा १०.७१ अथवाल्यकशस्त्राणि भार १२.२२ अथातः सम्प्रवक्ष्यामि वृ परा ११.२०३ अथवाऽसौ पदेनाम आश्व १०.१९ अथातः समप्रवक्ष्यामि व परा ११.२४१ अथ विजानीयात्पूर्वादि भार २.१ अथातः सम्प्रवक्ष्यामि वृ परा ११.२६३ अथ विप्रो वनं गच्छेद्विना वृ परा १२.९६ अथातः सम्प्रवक्ष्यामि वृ परा १२.१४५ अथ वृक्षप्रमाणेन दृश्य शाण्डि ५.२ अथातः संप्रक्ष्यामि ब्र.या. ११.१ अथ शक्तिविहीनः नारद २.११० अथातः सिद्धिकामः वृ परा ११.१५९ अथ शब्दस्तु रवि भागे प्रजा १५५ अथातः स्नातकव्रतानि
व १.१२.१ अथ संवत्सरादूर्व
देवल १५ अता तः स्यादनध्यायो वृ परा ६.३५४ अथ संस्थापन विधि व २.७.२ अथातः स्वाध्याय
व १.१३.१ अथ सन्तुष्टमनसाः पराशर १.१० अथातस्संप्रवक्ष्यामि
विश्वा ७.१ अथ संध्यात्रयोपास्ति ___ भार ६.१ अथाति कृच्छ्र:
व १.२४.१ अथ सर्पण वा दष्टो ब्र.या. १२.२५ अथातो गोभिलोक्तानां कात्या १.१ अथ सावित्री मन्वा ब्र.या. ८.२९ अथातो द्रव्य संशुद्धि पराशर ७.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org