________________
५५७
वाऽपि
श्लोकानुक्रमणी वैदिके कर्मयोगे तु मनु १२.८७ वैशेषिकं धनं ज्ञेयं वैदिके का (लो) किके कृत्ये कपिल ३३४ वैशेषिकं धनं ज्ञेयं वैदिकेन ततस्तानि कण्व ४७२ वैशेष्यात्प्रकृति श्रेष्ठ्या वैदिके लौकिके वाऽपि अत्रिस २५५ वैश्यकन्यासमुत्पन्नौ वैदिके लौकिके वाऽपि लिखित ३८ वैश्य कुसीदमुपजीवेत् वैदिकै कर्मभि पुण्यै मनु २.२६ वैश्यक्षत्रियविप्राणां वैदिकोऽयं विधि
कण्व ७८९ वैश्यजीविकास्थाय वैदेहकादम्बष्ठायां बौधा १.९.१३ वैश्यदेवस्य सिद्धस्य वैदेही वैष्णवीमिष्ट्वा वृ हा ६.३९९ वैश्यपा धनगीताश्च वैधोऽवैद्याय नाकायो नारद १४.११ वैश्यं क्षेयं समागम्य वैधव्यं समनुप्राप्ता सत्पुत्र कपिल ५३३ वैश्यं तु द्वापरयुगं वैधव्य समवाप्नोति
सा ५३१ वैश्यं प्रति तथैवैते वैधसाधनुरूपेण
वृ परा ६.१४ वैश्यं वा क्षत्रियं वापि वैनतेयं मत्स्ययुग्मं व २.७.९१ वैश्यं शूद क्रियासक्तं वैनतेयांकितं स्तम्भ वृ हा ६.४३२ वैश्यं हत्वा द्विजश्चैवं वैभवीमथ वक्ष्यामि वृ हा ७.१३८ वैश्यवृत्तावविक्रेय वैयाघ्रमाक्ष सैहं वा पराशर ११.४० वैश्यवृत्तिमनात्तिष्ठन् वैरानुबन्धनं वैर्षमल शाण्डि १.५३ वैश्यवृत्तिरनुष्ठेया वैवस्वतकुलोत्पन्नो आश्व १.१३० वैश्यवृत्यापि जीवंस्तु वैवाहिकेऽग्नौ कुर्वीत कात्या १८.५ वैश्यवृत्या तु जीवेत वैवाहिकेऽग्नौ कुर्वीत मनु ३.६७ वैश्यवृत्यापि जीवन्नो वैवाहिको विधि स्त्रीणां मनु २.६७ वैश्यशूदावपि प्राप्तौ वैवाझमग्निभिन्धीत व १.८.३ वैश्यशूदोपचारञ्च वैशस्य चान्नमेवान्नं अत्रिस ३६८ वैश्यशूद्रो प्रयत्लेन वैशस्य चान्नमेवान्नं अत्रिस ५.११ वैश्यश्चेत् क्षत्रियां गुप्तां वैशाखं यस्तु वै मास बृ.गौ. १७.३२ वैश्यश्चेद् ब्राह्मणी वैशाखे पूजयेद् रामं वृ हा ५.३९४ वैश्यः सर्वस्यदण्डः वैशाखे मासि वैशाखे वृ.गौ. ७.४२ वैश्यस्तु कृतसंस्कार वैशाखे शुक्लपक्षे तु वृ परा १०.३५३ वैश्यस्य कीदृशी देव वैशाख्यां पूर्णिमायां वृ परा १०.१२३ वैश्यस्य तु तया भुक्त्वा वैशाख्यो पूर्णिमायां वृ परा १०.१४० वैश्यस्य धनसंयुक्तं वैशाख्यां पौर्णमास्यांन्तु अत्रि ३.१९ वैश्यहत्यान्तु संप्राप्त वैशाख्या पौर्णमास्यां व १.२८.१८ वैश्यहाब्दं चरेदेतद् वैशिष्ट्यं वैष्णवं वृ हा ८.३ ४० वैश्याच्छूदायां रथकार वैशिष्येण गुरोर्शात्वा वृ हा ८.२५९ वैश्यात् क्षत्रियाया
नारद २.४८ नारद २.५०
मनु १०.३ पराशर ११.२३ बौधा १.५.९०
औ ६.३७ व १.२.२९
मनु ३.८४ वृ.गौ. १.२५
औ १.२६ वृ परा १.३७
मनु १०.७८ पराशर ६.१६ पराशर ६.१७ व परा ८.११९
नारद २.५७ मनु १०.१०१ बौधा २.२.८१ मनु १०.८३
औसं ३९ या ३.३९ मनु ३.११२ मनु १.११६ मु८.४१८ मनु ८.३८२ वे १.२१.३ मर्नु ८.३७५ मनु ९.३२६ वृ.गौ. २.१२ शंख १७.४
शंख २.३ संवत १२७
या ३.२६७ बौधा १.९.६ बाँधी १.९.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org