________________
अशिलो वाचनं कृत्वा वृ हा ५.१५० आषाढ्यां प्रोष्ठपद्यां आशिषो वाचनं कृत्वा वृ हा ५.१५७ आषोड्शदिनादर्वाक् आशीभिरेनं सततं आंपू १०१९ आषोड्शादाद्वाविंशादा आशोभिश्च प्रशस्ताभि आंपू ५६५ आषोड्शाब्राह्मणस्य आशु शिशान इत्यादि वृ परा ११.१९२ आषोड्शाद् ब्राह्मणस्य आशूदरस्थशूदानो वृ परा ६.३०७ आषोड्शाब्दाद् द्वाविंश माशेषप्राणि जिह्वासु भार ६.१४८ आसत्यादीनां चतुर्णा आशौचं पिण्डदानादि वर.६.३५१ आसत्येनादिभिमत्रै आशाचं मरणोदिश्यं आंपू ९८७ आसत्येनेति मन्त्रेण आशौचिनो गृहात् ग्राझं औ ७.६ आसन आवाहन अध्यं भाशीची प्रवदेन्मोहात्त __ कण्व ५७ आसनं च क्षणं दत्त्वा माशीचे यस्तु शूदस्य व १.४.२५ आसनं चैव यानं च माश्रमत्रयधर्मान्वा वृ परा १२.१२० आसनं चैव यानं च आश्रमाचारसंयुक्तान् विष्णु १.६२ आसनं शयनं यानं आश्रमाणां चतुर्णाज वृ हा ५.४१ आसनं स्वस्तिकं प्रोक्तं आश्रमादाश्रमं गत्वा मनु ६.३४ आसनं स्वस्तिकरंवदा आश्रमे तु यतिर्यस्य दक्ष ७.४४ आसनाच्छयनाद्यानात् आश्रमे वा वने वापि वृ.गौ. ११.६ आसनाद्यर्थपर्यन्तं आमेषु च सर्वेषु संवर्त १०७ आसनाधैर्यथाशक्ति आश्रमेषु द्विजातीनां मनु ८.३९० आसानारूढपादश्च आनमेषु यतीनां वा वृ परा ४.३९ आसनारूढ पादः सं आभयेत्कोऽत्र निर्भाग्य भार १२.४८ आसनानसंयुक्तं आश्रावणे वषट्कारे बृ.या. २.१५० आसनवसथौ शय्यां आश्रित्य प्रथमं पात्र वृ परा ७.२०१ आसनावाहनौ चैव आश्रित्य भूमिमदत्ता वृ.गौ. ६.१२५ आसनाशनय्याभिरदिः आश्वप्रतिपदिश्राद्ध
प्रजा १७५ आसने चासनं दद्याद् आश्वयुज्यां तथा कृष्या कात्या २६.१० आसने देवतादीनां अपि आश्वलायनं आचार्य आश्व १.१ आसनेन तु पात्रेण आश्वालायनशाखानां विश्वा ४.११ आसने पादमारुढं आश्विनं चैकोनविशं बृ.या. ४.६८ आसने पादमारूढो वस्त्र आश्विने नवमी शुक्ला ब्र.या. ६.२२ आसने शयने पाने आषाढऽश्वयुजे चैव व परा १०.३५७ आसनेषूपक्लुप्तेषु आषाढीमवधिं कृत्वा आंपू ७०८ आसनेष्वासनं दद्यान्न आगाडे वामनाख्यं मां वृ.गौ. १८.२४ आसनैरर्घ्यपाद्याद्यैर्व्य आपादन पंचमे पक्षे प्रजा १६५ आसनो पादस्डस्तु
२५१
औ ३.५५ पराशर १२.१ बौधा १.२.१२
मनु २.३८ व १.११.५१
या १.३५ भार १७.२१
भार १५.८५ विश्वा ७.१७ वृ परा ७.३१२ आश्व २३.३० मनु ७.१६१ मनु ७.१६३ बौधा १.५.६२
भार १९.१८
भार १२.५४ पराशर १२.५
कात्या १७.७ शाण्डि २.३६
संवर्त २२ वृ परा ८.२०० ब्र.या. ३.३४ मनु ३.१०७
व्या ११८ मनु ४.२९ वृ परा ७.८७ भार १८.१०४ वृ हा ५.२७३
व्या २३० वृ.य. ३.३१ __ औ ३.१३ मनु ३.२०८ बृ.य. ३.३० शाण्डि ४.५६ ब्र.या. २.१८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org