SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ऋचो यजूंषि चान्यानि ऋचो यजूंषि सामानि ऋजवस्ते तु सर्वेऽस्तु ऋजवस्ते तु सर्वे ऋणकर्ता च यो विप्रो ऋणदान वर्णन ऋणं अस्मिन् संनयति ऋणं च सर्वदा नित्यं ऋणं दातुमशक्तो ऋणं देयमदेयं च ऋणं लेख्यकृतं देयं ऋणाच्च मोक्षितोऽनल्पाद् ऋणादानं ह्युपनिधि ऋणानां सार्वभौमोऽयं ऋणानि त्रीण्यपाकृत्य ऋणिकः सधनो यस्तु ऋणि व्यसनि रोगार्त ऋणिष्वप्रतिकुर्वत्सु ऋणे देये प्रतिज्ञाते ऋणे धने च सर्वस्मिन् मुंछशिलं ज्ञेयममृतं ऋतं च सत्यं चेत्य ऋतं च सत्यमारभ्य ऋतं चेति त्र्यृचं वाऽपि ऋतामृताभ्यां जीवेत ऋतामृताभ्यां जीवेत्तु ऋतावृत्तो स्त्रियं ऋतुकाल उपासीत ऋतुक्षपासु पुत्रार्थी ऋतुयाख्याविधिना ऋतुबाणघटीमानमरुणो बृह ११.२६ वृ हा ३.४५ कात्या २७.१३ Jain Education International मनु २.४७ वृ. गौ. १०.७८ विष्णु ६ व १.१७.१ ब्र. या. ११.२८ ८. १५४ नारद २.१ या २.९२ नारद ६.२५ नारद १.१६ नारद २.९० मनु ६.३५ नारद २.१०९ ब्र.या. २.७२ ऋत्विक् स्वनीय विश्वा ४.२५ ऋत्विग् आचार्याव आश्व १.३९ वाधू १९६२ मनु ४.४ वृ परा ६.४१ अत्रिस १९७ व १.१२.१८ ऋतुकालगामी स्यात् ऋतुकालाभिगामी सन् वृ परा १२.१५२ ऋतुकालाभिगामी स्यात् ऋतुकालेऽभिगम्यैवं मनु ३.४५ व्यास २.४५ वृ परा ८.४० नारद २.१०२ मनु ८.९३९ मनु ९.२१८ मनु ४.५ ऋतुमत्यां च यस्तो ऋतुमद्योषितालापं तथा ऋतुव्यत्यस्ततः पूर्व ऋतसत्याभ्यामिति ऋतुस्नातदिने सोऽयं ऋतुस्नाता तु या नारी ऋतुस्नाता तु या नारी ऋतुस्नाता स्त्रियाः ऋतुस्वभाविनी स्त्रीणां ऋतुः स्वाभाविक स्त्रीणा ऋतून् संवत्सरञ्चैव ऋतौ तु गर्भशंकित्वा ऋतौ तु प्रथमेप्राप्ते ऋतौ स्नातान्तु यो भार्य्या ऋत्विक् तु त्रिविधः प्रोक्तः ऋत्विक् पुत्रोऽथवा ऋत्विक् पुत्रो गुरुभ्राता ऋत्वित् पुरोहिताचार्यै ऋत्विक् पुरोहितापत्य ऋत्विक श्वशुर ऋत्विक श्वसुर ऋत्विग्गुरुरुपाध्याय ऋत्विग्भि ब्राह्मणै ऋत्विग्भि ब्राह्मणैः ऋत्विग्भि सार्द्ध आचार्यो ऋत्विग्यादि वृतो यज्ञे ऋत्विग् याज्यमदुष्टं ऋत्विग्योनि संबंधेषु ऋत्विजश्च गुरु चैव ऋत्विजं यस्त्यजेद्याज्यो ऋत्विजां दीक्षितानां च विश्वा ८.३९ ऋत्विजां व्यसनेऽप्येवं विश्वा १.३ ऋत्विजो वरयेत्तत्र वृ परा ६.१४२ २६९ बौधा १.५.१३९ ब्र.या. ८.१२९ कपिल ३५१ वृ हा ५.२५२ आंपू ३२३ व २.५.२७ पराशर ४.१२ ब्र. या. ८.१४० ब्र. या. ८.२९१ मनु ३.४६ वृ.गौ. ८.५५ लघु यम १६ व २.४.१०७ पराशर ४.१३ नारद ४.१० व्यास २.२ दक्ष २.२१ मनु ४.१७९ या १.१५८ For Private & Personal Use Only व १.१३.१३ बौधा १.२.४४ या १.२२० व १.१३.१९ वृ परा ७.२१ वृ हा ६.१४ वृ हा ८.२५० वृ हा ७.२ ४२ मनु ८.२०६ नारद ४.९ व १.१३.१२ वृ हा ६.७३ मनु ८.३८८ या ३.२८ नारद ४.८ व २.७.१० www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy