________________
श्लोकानुक्रमणी मात्राप्रमाणयोगेन
मात्रायोगप्रमाणेन
मात्रास्तिस्त्रो व्यक्ता
मात्रा स्वस्रा दुहित्रा वा मा दम्या इति यो माधवश्योत्पल प्रख्य
माधवस्तु गदा चक्रं माधवः स्यादुत्पलाभो माध्यंदिनस्य कृत्यस्य माध्यां कुर्वन् तिलैः माध्याह्निकं ततः कृत्वा माध्याह्निकं प्रकुर्वीत मानकूटं तालकूटं
मानकूटं तुलाकूटं मानक्रियायामुक्तायामनुक्ते मानवं चात्रश्लोकं
मानवं चात्र श्लोकं
मानवं चात्र श्लोकं मानवः श्वखरोष्ट्राणां मानवांदुदुभाश्चैव
मानसं प्रणवस्नानं मानसं मनसैवायमुपभुंक्ते मानसं वाचिकं चैव
मानसं वाचिकं पापं मानसः शान्तिकजप मानसा वाचिका दोषाः मानसेऽपि जननमरण
मानस्तोक इति ह्यक्त्वा मानितः पालितः सम्यक्त मानुषाणां हितं धर्म मानुषास्थि स्निग्धं मानुषी क्षीरपानेन मानुष्यं भावमापन्नं ये मानुष्यं लोकम् आगत्य मानुष्यस्य च लोकस्य
Jain Education International
बृ.या. ८.४८ बृ. या. ८.४९ बृ.या. २.१२
मनु २.२१५
बृ.गौ. १४.४१
वृ हा २.८१
वृ हा ७.११६
वृ हा ७.१०९ आंपू २५४
वृ परा १०.२५७
नारा ९.७ विश्र्वा १.९९
वृ हा ६.१७९
वृ हा ४.२०० कात्या ६.११
व १.३.२
व १.२०.२० व १.१३.६
संवर्त १९२
ब्र. या. १.१६
बृ.या. ७.१६७ मनु १२.८
बृ.य. ४.४९
संवर्त २२२
बृ.या. ७.१३४
वृ परा ८.६९ बौधा १.२१.४१ वृ परा २.१३३
लोहि २२० पराशर १.२
व १.२३.२१
वृ हा ६.२५१ वृ.गौ. १.४१ वृ.गौ. ६.८७ वृ.गौ. ५.२
४९५
औ ९.९१
या ३.८
कात्या २२.५
या २.२४७
वृ परा ११.११७
बृ.या. ७.१६३
आंपू ४९४ आंपू ५१५
मानुष्यास्थि व संस्पृष्ट्वा मानुष्ये कदल स्तम्भ मानुष्ये कदलीस्तम्भे मानेन तुलया वाऽपि मानो महान्त इत्पूर्वीः मान्त्रं भौमं तथऽऽग्नेयं
मान्धाता वाऽप्यलर्को मान्मथो मधुरस्रावा मान्या चेभ्रियते
माम् अधः पातयेत् एव माम् अर्चयन्ति सक्ताः मांसभक्षयिताऽमुत्र मामकस्तनयो जातस्तावक मामर्चयन्ति भद्भक्तास्ते मामेव तस्माद्देवर्षे ध्याहि मायया मोहयामास मायाबीजं समुल्लिख्य मायावित्वं च मूकत्व मारुतं पञ्चदशकं मारुतं पुरुहूतं च गुरुं मारुतं मोगरं चैव मार्कण्डेयं चाम्बरीषं मार्कण्डेयश्च माण्डव्यः मार्कण्डेयश्च मौल्य मार्गक्षेत्रयोः विसर्गे मार्गशीर्ष समारभ्य
मार्गशीर्षे तथा पौषे मार्गशीर्ष शुभे मासि मार्जनं च तथा कृत्वा मार्जनं तर्पणं श्राद्धं मार्जनं यज्ञपात्राणां मार्जनं वारुणैः मंत्रै मार्जनस्य च जप्यस्य मार्ज्जनाद्यज्ञपात्राणां मार्जनाद्वेश्मनां शुद्धिः
For Private & Personal Use Only
कात्या २०.१३
वृ.गौ. ४.१४ वृ.गौ. ३.८९
मनु ५.५५
कपिल ७८७ वृ. गौ. ८.१०१ विष्णु म ९०
आंपू २१५ विश्वा १.६९ वृ परा १२.१९९
बृ.या. ४.६७
मनु ११.१२२
दा ५२
वृ हा ७.२०९
भार १.४ वृ हा ३.२६६ व १.१६.८
आव ६.२
औ ३.७२
मनु ७.१८२ बृ.या. ७.१८६
व्या १५२ मनु,५.११६ ल व्यास १.२२
बृह. १०.२० पराशर, ७.२ शंख १६.८
www.jainelibrary.org