SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४९६ स्मृति सन्दर्भ मार्जनान् मखपात्राणां वृ परा ६.३३४ मासःषु महाहर्षे शाण्डि ३.१३१ मार्जनीरजमेषण्डं लिखित ९४ मासवयनरूपेण विप्र कपिल ८५५ मार्जनीरेणुकेशाम्बु अत्रिस ३१७ मासवाचकंशब्दाः स्युस्त कण्व ४६ मार्जने चामिवेके आश्व १६.३ माससामान्यशब्दाः कण्व ४४ मार्जने विनियोगस्तु भार ६.४४ मासस्य वृद्धि गृहीयाद् व १.२.५५ मार्जनैः लेपनैः प्राप्य व्यास २.२१ मासादूवं दशाहन्तु वृ हा ६.३८७ मार्जयन्तेति मन्त्रेण आंपू ८५३ मासाद्वयगतं श्राद्धं व्या ३२७ मार्जयेदथ चांगानि आश्व १.१९ मासान्ते तु विशेषेण वृ हा ५.५४७ मार्जयेद्वस्त्रशेषेण नोत्तरीयेण वाधू ९४ मासान्ते भोजयेद् विप्रान् त हा ५.५५६ मार्जनाद् यज्ञपात्राणां शंख १६.६ मासाद्ध मासमेकं वा पराशर ४.८ मा रगोधानकुल या ३.२७० मासिकानि यश। दा २४ मार्जनकुलौहत्वा मनु ११.१३२ मासिकान्नं तु योऽश्नीयाद् मनु ११.१५८ मार्जरं चाथ नकुल औ ९.८ मासिके च सपिण्डे च वाधू १९९ मारिं मूषकं सर्प वृ परा ८.१६९ मासिके पक्षमेकं स्याद् वाधू २१४ मार्जरमशकस्पर्श कात्या २.१४' मासिकऽव्दे तु संप्राप्त दा ७३ माजरे निहते चैव शाता २.५४ मासि चैत्रे शुक्लपक्षे व २.६.२५७ मार्जिते पितरः सर्वे वृ परा २.१०० मासि भाद्रपदे शुक्ले वृ हा ५.५१६ मातर्यग्रे प्रमीतायां व २.६.४४३ मासि मासि रजस्तस्य ब्र.या. ८.१६३ मार्दवंीर्दयाक्षान्तिरद्रोह शाण्डि ३.६७ मासि मासि राजो ह्यासां व १.५.६ मालत्या शतपत्र्या वृ परा ७.१६३ मासिश्राद्धानि तान्येवं आंपू ६०७ मा शोकं कुरुतानित्ये कात्या २२.४ मासि पाठे तच्च कर्म कण्व ५०६ माषं गांदापयेद् दण्ड नारद १२.२८ मासे चैवं चतुर्थे तु आश्व ७.१ माषमुद्गं महामुद्गं शाण्डि ३.११४ मासे द्वितीये तृतीये वा ब्र.या. ८.३०३ माषमुद्गादि चूर्ण वा वृ हा ८.१०३ मासेन द्वापरे ज्ञेयः वृ परा १.३० माषः सर्वत्र नैवेद्यः ब्र.या. ३.४९ मासे नभसि न स्नायात् वृ परा २.१०९ माषादिचूर्णम॑द्भिर्वा शाण्डि ४.१६२ मासेनाश्नन् हविष्यस्य मनु ११.२२२ भाषानपूपान् विविधान् औ ५.५२ मासेऽन्यस्मिन्तिथी ब्र.या. ३.७५ माषानष्टौ तु महिषी या २.१६२ मासे पूर्णे तथा कुर्यात् आश्व ११.३ माषान्नं पायसं दद्या व्या २५२ मासे भाद्रपदे यो मां बृ.गौ. १८.२६ माषाः सर्वत्रयोज्याः स्युः व्या १४४ मासे मार्गाशिरे दानं वृ परा १०.२५० मासद्वयेऽपि तत्कार्य व्या ३२८ मासे यस्मिंस्तु योजातस्त व २.२.२७ मासं चैव मांसेन ब्र.या. ८.२८३ मासं सहसि यात्रार्थी वृ परा १२.२६ मासं सुरार्चनेनैव शाता ३.१५ मासैश्च वत्सरैश्चैव व २.२.२६ मासमाराहणं कुर्यात् औ ३.१२२ माहिषं मृतवत्सागो प्रजा १३० मासमेकं जपेद्गोष्ठे अ २१ मितं द्रोणाढकस्यान्नं पराशर ६.६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy