________________
श्लोकानुक्रमणी
४९७ मितश्च संमितश्चैव या १.२८५ मुक्ताङ्गुष्ठनिष्ठाभ्यां
व्या ५१ भितसंभाषिणी हासरोदनो शाण्डि ३.१ ४१ मुक्तादाम लसज्ज्यो। व २.६.७७ मित्रच्छेदं गृहच्छेदं ७.गौ. १०.८९ मुक्ताफलशफा कार्या वृ परा १०.१११ मित्रद्रोहकृत पापं
वृ परा ४.८१ मुक्ताफलाभदन्तालिं वृ हा ३.२२६ मित्र,पिशुनोव्याधि ब्र.ग. ४.१९ मुक्ता श्रू शोकाच्छुत्वा शाण्डि २.५५ मित्रध्रुक् पिशुनश्चैव औ ४.३२ मुक्ताहारी च पुरुषो
शाता ४.५ मित्र-बन्धु--सपिण्डेभ्यः वृ परा ७.३५४ मुक्तिदान्येवं सर्वेषां वर्णा कपिल ९०४ मित्रस्य चर्षणीमत्र याजु विश्वा ७.१६ मुक्तिर्नात्र विरोधो
कण्व ४४७ मित्रस्येत्यादिभिऋग्भिः भार ६.११८ मुक्तो न जायते भूयः बृह ९.१०८ मित्रादीनां च कर्तव्यं वृ परा ७.५० मुक्तो नवानिवासांसि व २.३.१९४ मित्रान् मृत्यानपत्यांश्च वृ परा २.२०० मुक्तो बन्धाद् भवेत तू हा ३.३७८ मित्राय गुरवे श्राद्धं आंपू ६८९ मुक्त्वाग्निः मृदित
या २.१०९ मित्रावरुणको पादौ बृ.गौ. २०.३६ मुक्त्वा ग्रान्थिं विमुच्या भार १८.७९ मित्रे चैव सगोत्रे च वृ परा ७.१११ मुक्त्वा प्रयाति स ___ अ १४७ मित्रो धाता भगस्त्वष्टा बृह ९.८० मुखजानमूर्ध्वपुण्ड्रं तिलकं वाधू १०० मिथः संघातकरणमिहते नारद ११.५ मुखजा विषुषोमेध्या या १.१९५ मिथिलास्थः स योगीन्द्र या १.२ मुखबाहूरुपज्जाना
मनु १०.४५ मिथिलास्थं महात्मानं बृ.या. १.१ मुखं हि सर्वदेवानां वृ हा ५.२ २६ मिथुनं च तथा कन्या वृ परा १०.३५८ मुखग्निः समाख्यात कण्व २०९ मिथो दायः कृतो येन मनु ८.१९५ मुखमेकं समालोक्य बृह ९.१६४ मिथ्यापवाद शुद्धयर्थं वृ हा ४.१९० मुखवासञ्च यो दद्यादन्त संवर्त ८५ मिथ्याभिशस्तपापञ्च या ३.२६२ मुखशब्दमकुर्वन्वै
कण्व ९४ मिथ्यावदन् परीमाणं या २.२६५ मुखाऽवलोकने येन
अ ५७ मिथ्याश्रमी च विप्रेन्द्रा औ ४.२७ मुख्यं कल्पममुख्य च
कण्व ४ मिथ्यैतदिति गौतमः बौधा १.२५ मुकेचापगृहीते प्राणा ब्र.या. ८.११५ मिथ्यैतदिति हारीतः बौधा २.१.७० मुखे तस्य प्रदातव्य ब्र.या. १२.५९ मिलित्वा तात्किया पौर्वा लोहि ७१७ मुखेन वमितं चान्नं तुल्यं अत्रि ५.२२ मिश्रितं धेनुपयसा प्रजा १३१ मुखेन श्रमितं भुंक्ते
दा ५५ मिष्टान्न भोजनं गानत्यजे व २.५.९ मुखेनैके धमन्त्यग्नि कात्या ९.१५ मीने रवौ हरेर्जीवे ब्र.या. ८.९९ मुख्यः कल्पः पावके कण्व ३७३ मीमांसते च यो वेदान् व्यास ४.४५ मुख्यकाले षोडशाब्द
आंपू १८ मुकुन्दं कुंडलं हारं भार १२.२४ मुख्यकालो व्रतस्यैष वृ परा ६.१६८ मुक्तकेशा तु या नारी व्या ९१ मुख्यत्वेनैव कुर्वीत
कण्व ६१९ मुक्तं ज्ञात्वा ततः स्नात्वा आंपू २९९ मुख्य तत्समनुष्ठानं
कण्व ४०२ मुक्ताङ्गुष्ठकनिष्ठाभ्यां विश्वा २.८ मुख्यं यथापितुः श्राद्धं वृ परा ७.५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org