________________
२४४
आत्मश्य्याऽऽसनं वस्त्र आत्मस्त्रीहयात्मबालश्च आत्मस्थं वैदिकाग्नि आत्महननाध्यवसाये
व १.२३.१६
आत्मा नदी भारत पुण्यतीर्थं बृ. गौ२०.२३
आत्मानं घातयेद्यस्तु
आत्मानं घातयेद्यस्तु आत्मानं देहमीशञ्च
आत्मानं परमात्मानं
आत्मानं पातयेद्धोरे
आत्मानं भूषयेन्नित्यं आत्मानं वहिरन्तस्थं
आत्मानं शिरसि स्थाप्य
आत्मानं शोधयित्वा
आत्मानं समलंकृत्य आत्मानं हिततो
बौधा १.५.६१
वृ परा ८.३०४ लोहि १५०
आत्मान्यकायं स्पृश्येन्न आत्मान्ययोः समान आत्मार्थं च क्रियारम्भो आत्मार्थेऽन्यो न शक्नोति आत्मा विवाहिताये न आत्मा संछादितो देवै आत्मा हि शुक्रमुद्दिषृम् आत्मीये संस्थितो धर्मे आत्मैव देवताः सर्वाः आत्मैव ह्यात्मनः साक्षी आत्यन्तिक फल प्रद आत्रञ्च नालिकाशाकं आत्रिपक्षात् त्रिरात्र आत्रिपक्षात्त्रियरात्र
Jain Education International
आत्रिपूर्वं ततस्त्वेवं तत्कूले आत्रिपूर्वं तत्सुतस्य तेन आत्रिमासात् त्रिरात्र आत्रेया विष्णु सम्वर्ता आत्रेय समो
अत्रिस २१७
लघु यम २०
बृह १२.१३
ल हा ७.६
व २.६.४५
अ १०
वृ हा ८.८७
कण्व ७६५
आंपू २२७ वृ परा १२.१३४
या ३.२३९
दक्ष २.३३
वृ हा ४.२
भार ६.१२९
आंपू ७१
ब्र. या. ८.१८० बृ. या. १.४० वृ.गौ. ४.१५ अत्रिस १८
मनु १२.११९
मनु ८.८४
व १.२९.२१
वृ हा ४.११०
पराशर ३.१५
ब्र. या. १३.६
कपिल ११२
कपिल ४२२
दा १४३
वृ परा १.१५
व १.२०.४२
आत्रेय्या वधः दात्रिय आ दत्त जनात्सद्यो आददीत न शूद्रोपि आददीताथ षड्भागं
आददीताथ षड्भागं
आ दन्तजननात सद्य आ दन्तजननाद्वापि
स्मृति सन्दर्भ बौधा १.१०.२७
ब. या. १३.८
मनु ९.९८
मनु ३.१३१
मनु ८.३३ पराशर ३.२२ बौधा १.५.११० औ ६.१३
दा ११६
आदन्तजन्मनः सद्य
आदन्त जन्मनः सद्यः
आदन्तजन्मनः सद्य
आदन्तजन्मनः सद्य आदन्तजातमरणं
मनु ७.२०४
मनु ११.१५
आदानमप्रियंकरं दानं आदाननित्याच्चादातुरा आदानात् सर्वभूतानां आदाय कलशं शुद्ध आदाय चापं च आदाय तुलसी त्यक्तो आदायं भांडसलिलं आदाय सर्व उच्छिष्ट
बृह ९.९० वृ हा ५.६० वृ परा १२.२७५ शाण्डि ४.१६४
भार १९.२८
वृ परा ७.३२७
आदायाssaौ कुशास्त्री स्त्रीन् आश्व २.२२
आदावन्ते च कुर्वीत आदावन्ते च गायत्र्या
बृ.या. ७.२६
आदावन्त्ये च पाद्ये च
आदावारभ्य आशौचं आदावेकां गतिं कृत्वा आदावेव तु चोड्कार आदृत्येमृत्तिकां कुर्यात् आदिकेऽपि तयोरेकं पिंडं
आदित्यदुहिता धेनुः आदित्यमण्डलान्तस्थं आदित्यमण्डलान्तस्था आदित्य मण्डलान्तस्य आदित्यमण्डले देवं आदित्यमुदितं पश्येन्नत्वा
For Private & Personal Use Only
या ३.२३
लघुशंख ६४ औ ६.१७
वाधू १३५ आंपू ७८२
दा १२३
लोहि १४८
वृ परा ४.४५
औ २.४२
कपिल १०५
ब्र.या. ११.२०
व २.३.११५ बृ.या. ४.२८
व. २.३.६१ वृ परा ४.१४० आम्प १.५१
www.jainelibrary.org