________________
३९१
श्लोकानुक्रमणां देहे दुःखसुखे न स्तः लोहि ५९६ दोः पत्सन्धितदग्रपाद विश्वा ६.४२ देहेन्द्रियात्परः साक्षात् वृ हा ४.३ दोलयेच्च ततो दोला
वृ हा ७.२८९ देहेन्द्रियादिभ्योऽन्यत्वं वृ हा ८.१५३ दोलाया दर्शनं विष्णोः वृ हा ७.२९२ देवेन्द्रियान्तकरणबुद्धि शाण्डि १.८७ दोलायां दर्शनं विष्णोः वृ हा ५.५१० दैत्यदानवयक्षाणां
मनु ३.१९६ दोषयुक्तं च भवति कण्व १७७ दैदीप्यमानं चन्दार्क वृ परा ११.१३३ दोषवत्करणीयत् स्याद नारद ११.७ दैनन्दिनं प्रकथितं श्राद्धं कपिल २७१ दोहदस्याप्रदानेन
या ३.७९ दैन्यं साठ्यं जह्मयं बौधा २.२.८८ दौब्राह्मण्यं कुले तेषां कण्व ६३५ दैव कर्मणि तृतीयेऽहनि व २.६.४६९ दौर्भाग्यं घन्तु मे वृ परा ११.१९ दैवतं ब्राह्मणं गाञ्च वृहा ४.१९५ दौहित्र एव सर्वेषां पुत्राणां कपिल ४९८ दैवतस्करराजोत्थे
नारद ४.६ दौहित्रः कर्ता? तनयश्चापि कण्व ७४६ दैवतान्यभिगच्छेत्तु मनु ४.१५३ दौहित्रजनानादूर्ध्वं तद् लोहि २५९ दैवत्यमस्यां सविता वृ परा ४.८ दौहित्रजननादेव के केचिदत्र कपिल ७४३ दैव-पर्जन्य-- भू वृ परा ५.९२ दौहित्रजनने पूर्व तस्माद्दौहित्र कपिल ७२४ दैवपात्रेऽभिद्यार्याथं
आपू ८१३ दौहित्रजनने सद्यो नष्ट लोहि २३९ दैवैपित्र्यातियेयानि
मनु ३.१८ दौहित्रः पावनः श्राद्धे वृ परा ७.५८ दैवपूर्व तु यच्छ्राद्धं लिखित ४७ दौहित्रमात्रस्य तु चेल्लोके लोहि ३०६ दैवं पूर्वाहिकं कर्म वृ. गौ. १०.६८ दौहित्रंगोधृतं ज्ञेयं
ब्र. या, ३.५६ दैवं पैतृकमार्ष च कर्म भार १५.८ दौहित्रश्चेद्धनाभावेऽप्यस्य कपिल ४९१ दैवयोगेन चिबृद्धे
आंपू ४० दौहित्रसाम्यमात्रा येविभक्ता कपिल ४८७ दैवयोगेन विद्वां
आंपू १०५७ दौहित्राणामनेकेषां समावाये कपिल ४९५ दैवाकोत्यकचषकगतमेव लोहि ६४४ दौहित्रे जननादत्र परवि कपिल ७४१ दैवात्प्रत्याब्दिके श्राद्धे ___ व्या ३२१ दौहित्रे दुहितृ द्वारा स्वकीया कपिल ७३७ दैवात् मघोनोऽपि वृ परा १२.७६ दौहित्रे सतिपुत्रस्य कपिल ७११ दैवाद्यान्तं तदीहेत
मनु ३.२०५ दौहित्रे सति सोऽयं स्यात् लोहि २१४ दैविकं चाष्टमं श्राद्धं औ ३.१३१ दौहित्रोत्पत्तिमात्रेण तत्कुल कपिल ७१२ दैविकानां युगानां तु मनु १.७२ दौहित्रोत्पत्तीमात्रेण माता कपिल ७१४ दैविकेषु च पित्र्येषि
आंपू५९३ दौहित्रो भागिनेयश्च आश्व १.९९ दैवि पैतृवापि भुक्त्वा
अ १४ दौहित्रो ह्यखिलं रिक्थम मनु ९.१३२ दैवेन केचित् प्रसभेन वृ परा १२.७८ द्यावापृथ्विी देवेभ्यो ब्र.या. ८.२५ दैवे पुरुषकारे च
या १.३ ४९ द्यावाभूभ्योः स्विष्टकृते वृ परा ४.१६४ दैवे युग्मायथाशक्ति ब्र.या. ४.६१ धुचरेभ्यश्च भूतेभ्यो वृ परा ४.१६९ दैवे वृद्धो तीर्थकाम्यन दोत्पन्नेः प्रजा ६५ द्यूतमेकमुखं कार्य
या २.२०६ दैवे श्राद्धे च विप्रः सन् वृ.गौ. ३.५९ द्यूतमेतत्पुरा कल्पे
मनु ९.२२७ दैवोढाजः सुतश्चैव __ मनु ३.३८ द्यूतं अभिचारोनाहित
बौधा २.१.६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org