________________
३९२ द्यूतं च जनवादं च द्यूतं समाहृयं चैव द्यूतं समाह्वयं चैव द्योतयन् प्रथमं व्योम द्यौः पुमान्धरणी नारी द्यौर्नय इन्द्रेति दद्यात् द्यौर्भूमिरापो हृदयं द्रवद्रव्याणि शुद्धचंति द्रवाणां चैव सर्वेषां द्रव्यपाणिश्च शूदेण द्रव्य ब्राह्मणसम्पत्ती द्रव्यमन्त्रे च मन्त्रेषु द्रव्यमन्नं जलं शाकं द्रव्यमात्रन्तु सर्वत्र द्रव्यस्य नाम गृह्णीयाद् द्रव्यस्य भूमिमुख्यादेर द्रव्यस्य संपत्सु द्रव्य हर्तृणां प्रायश्चित द्रव्याणाञ्च तथा शुद्धि द्रव्याणामप्यलाभे तु द्रव्याणामल्पसाराणां द्रव्याणि धर्मकृत्येषु द्रव्याणि निक्षिपेत् द्रव्याणि हिंस्याद्यो द्रव्याण्यमूनिपदाहुः द्रव्याण्यमूनिपात्रेषु द्रव्याण्यन्यानि चादाय द्रव्यान्तरयुतं तैलं न द्रष्टारो व्यवहाराणां दंष्ट्राभिर्भक्षिता ये च ये दहिणेन तदा प्रोक्तं द्राक्षोत्थैश्चैव खजूरैः दुपदाघमर्षणं सूक्तं दुपदा नाम सावित्री दुपदां नाम गायत्री
स्मृति सन्दर्भ मनु २.१७९ दुपदा वा जपेद्देवीमजपा व परा ४.५२ मनु ९.२२१ दुपदां वा तिजो जप्त्वा वृ परा ८.२२०
मनु ९.२२४ दुमशाकं महाशाकं व २.६.१७२ व गौ. ७.१०३ दुमेण राजदन्तिहदती शाता ६.१४ वृ परा ५.११३ दुमैः नाना विधैरन्येः व परा १०.३७६ तृ हा ८.४३ दोणाढकं तदर्ध वा वृ परा ८.२२२
मनु ८.८६ द्रोण्यम्बूशीर कुम्माभः वृ परा ८.२१४ वृ परा ६.३३८ द्रोण्यान्दोलायामपि
व हा ५.३०९ मनु ५.११५ द्वदेर्भ प्रोक्षणी स्थाप्य ब्र.या. ८.२५६ आप ८.२१ द्वन्द्वान्येतानि बहु
कात्या २५.११ औ ३.११७ द्वयंशं ज्येष्ठो
व १.१७.४० शाण्डि १.८४ द्वयंगुलस्तत्र विस्तारः वृ परा ११.२७६ __ कण्व ७८७ द्वयन्तरः प्रतिलोम्येन नारद १३.११७
व २.६..५०७ द्वयभियोगस्तु विज्ञेयः नारद १.२२ वृ परा १०.२८५ द्वयमु वै ह पुरुषस्य
व १.२.७ कपिल ५८२ द्वयमेतत्प्रकथितं स्त्रिय आपू. १८० प्रजा १८ द्वयं निष्ठं द्वयार्थज्ञ
व २.७.१४ विष्णु ५२ द्वयंमुहवै सुश्रवसो गैधा १.१.३३ वृ परा १.५५ द्वयं समाप्य यः स्नायात्त वृ परा ६.१६७
व २.६.९२ द्वयुनर्विश्रामसंस्थाप्य ब्र.या. ८.२४६ मनु ११.१६५ द्वयेन मूलमंत्रण
वृ हा ७.१३५ लोहि ६९२ द्वयेन. वृत्तियाथात्म्यं वृ हा २.१३९ वृ हा ४.७१ द्वयेनैव प्रकुर्वीत वृ हा ५.१३८ मनु ८.२८८ द्वयोरप्यनयोः श्रीशं वृ हा ५.४२० भार १४.३० द्वयोरप्येतयोर्मूलं यं __ मनु ७.४९
भार ११.८४ द्वयोरापन्नयोस्तुल्यं नारद १६.११ वृ परा १०.३३३ द्वयोर्विवदतोरर्थे द्वयोः नारद २.१४२ वाधू ४१ द्वयोर्विवदमानयो
व १.१६.३ या २.२०५ द्वयोश्चापि हविःशेषं आश्व २.६० बृ.य. ४.३१ द्वयोस्त्रयाणां पंचानां मनु ७.११४ ब्र.या. १२.११ द्वात्रिंशन्निष्कसंयुक्तं वृ.गौ. ६.१६५ वृ परा १०.७७ द्वादश इत्येव पुत्राः व १.१७.१२ वृ परा २.५६ द्वादशपुत्र वर्णनम्
विष्णु १५ बृ.या.७.१८१ द्वादश प्रतिमास्यानि कात्या २४.८
आंपू २०१ द्वादश मासान् द्वादशाधि व १.४.२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org