________________
स्लोकानुक्रमणी
२५३ आहिताग्नेरग्निहोत्रं
कण्व २८९ इच्छन्ति के चिदैणेय आश्व १०.११ आहिताग्ने रूपस्थानं
औ ९.८५ इच्छन्ति त्वेत्य ध्यानेन वृ हा ६.४७ आहिताग्ने स्त्रियं हत्वा शंख १७.६ इच्छन्ति पितरः पुत्रान् नारद २.५ आहिताग्नौ ससन्ताने वृ परा १०.१४१ इच्छन्तीमिच्छते प्राहुः नारद १३.४२ आहित्याग्निस्तु यो विप्रः आप ८.९ इच्छयाऽन्योसंयोगः मनु ३.३२ आहुतन्तु भवेद्दन्तं प्रहुतं वृ.गौ. ८.१३ इच्छातृप्तेषु विप्रेषु आश्व २३.६८ आहुताः परिसंख्याय कात्या १८.९ इज्यते यत् समुद्दिश्य वृ हा ५.८ आहुत्याप्यायते सूर्यः या ३.७१ इज्याङ्गमेवमेवाद्यैस्संस्कृतं शाण्डि ३.८५ आहूतश्चाप्यधीयीत ब्र.या. ८.५९ इज्याचारदमाहिंसा
या १.८ आहूतश्चाप्यधीयोत
या १.२७ इज्याध्ययनदानानि आहूताध्यायी सर्व व १.७.१० इज्याध्ययन दानानि
या १.११८ आहूय दीयते कन्या सा व २.४.१२ इज्याचारो दमोऽहिंसा बृह ११.३४ आय प्रणतं शिष्यं वृ हा २.१४८ इज्यामध्ये तथा होमे शाण्डि ४.४६ आहूय योऽग्नि नियतं बृ.गौ. १५.२८ इडासि मैत्रीवरुणी ब्र.या. ८.३२५ आहूय शीलसम्पन्न संवर्त ५० इडासुषुम्णे वे नाड्यो बृह ९.९६ आहूय साक्षिणं पृच्छेन् नारद २.१७७ इतरत्र दतर्धवाशी
व २.६.१६ आहूयालङ्कृतांदद्यात् ब्र.या. ८.१७० इतरदितरस्मिन् कुर्वन् बौधा १.१.२३ आहताया मृदापश्चात् भार ३.४ इतरद्भुक्ति जातं वा भार ११.१०७ आहतास्तेयतस्तमस्मा भार १५.९७ इतरानपि सख्यादीन् मनु ३.११३ आहत्य पूजयेत्तैर्यः भार १४.२७ इतरे कृतवन्तस्तु
मनु ९.२४२ आहृत्य प्रणवेनैव लघु यम ७३ इतरेण तु पात्रेण दीयमानं अत्रिस १५३ आइत्याम्बु पवित्रेण कृत्वा शाण्डि २.४२ इतरेण निधौ लब्धे
या २.३६ आ हैव स नखग्रेभ्यः मनु २.१६७ इतरेषा महोरात्रं
पराशर १०.४० आह्लादकारणं स्नानं वृ परा २.२२६ इतरेषा तु पण्यानां मनु १०.९३
इतरेषां नुवतां स्त्रीधर्मो व २.५.७५ इतरेषु तु शिष्टेषु
मनु ३.४१ इक्षु दण्डानि रम्याणि वृ हा ५.५३०
इतरेषु त्वपाक्त्येषु मनु ३.१८२ इक्षुः पयो घृतं
ब्र.या. ४.९३ इतरेषु ससन्ध्येषु
मनु १.७० इक्षुयाष्टिमया पादाः वृ परा १०.७८
इतरेष्वागमादद्धर्मः
मनु १.८२ इक्षुरापः पयोमूलं
व्या २०७
इति उग्रहयोगेन वेदि शाण्डि ४.८ इसूनपः फलं मूलं
वाधू १८८
इति एवं कथिनो देवो वृ गौ १.११ हसून य पीडयेत्तस्मादि बृ.गौ. १३.३३
इति चिन्त्य महात्मानः नारा ७.१५ इसोर्विकारहारी च
शाता ४.११
इति चोवाच लोकेशं आंपू ५८८ इस्वंधिर्गुडजानुश्च व परा १०.११४
इति ज्ञात्वा द्विजः सम्यग् वृ परा ४.२५ इण्याकुणा तथा चान्यैः वृ परा १०.४२
इति तप्त कृच्छ्रः
व १.२१.२३ इष्यतउदकपूर्व
व १.१.३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org