SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२२ स्मृति सन्दर्भ अपि पापममाचारः स विष्णु म ८३ अपुत्रस्य पितृत्यस्य वृ परा ७.४५ अपि भक्तयात्मनाचार्य शाण्डि १.११५ अपुत्रस्यपितृव्यस्य व्या ११७ अपि भ्राता सुतोऽर्यो या १.३५८ अपुत्रांगुर्वनुज्ञातो या १.६८ अपि भ्रूणहनं मासात् वृ परा १२.२३७ अपुत्राणां पितृव्यानां आंपू ७२५ अपि भ्रूणहनं मासात् शंख १२.१९ अपुत्रा तु यदाभार्या व्या ३२४ अपिमूलफलैर्वापि औ ५.८६ अपुत्रा म्रियते भर्तुः व्या १११ अपि यत्नात् श्राद्धदिने कपिल ९५९ अपुत्राम्रियते भार्या भर्ता व्या ११४ अपि यत्सुकरं कर्म मनु ७.५५ अपुत्रायां मृतायां तु मनु ९.१३५ अपिख्यापितदोषाणां अत्रि १.४ अपुत्रा ये मृताः केचित् दा ६२ अपि वाज्ञातमित्येषा कात्या १८.११ अपुत्रा ये मृताः केचित् लघुशंख ३१ अपि वा प्रतिशौचमा । बौधा १.४.१७ अपुत्रा ये मृताः केचित् लिखित ३३ अपि वाप्सु निमज्जन्वा अत्रि २.८ अपुत्राः ये मृता केचित् वृ परा २.२१७ अपिवाऽप्सु निमज्जान व १.२६.९ अपुत्रा ये मृता केचित् वृ परा ७.३५० अपि वा भोजयेदेकं व १.११.२६ अपुत्रा योषित श्चैव वृ हा ४.२ ४९ अपि वा मार्गमालम्ब्य आंउ ५.१२ अपुत्रा योषितश्चैषा या २.१ ४५ अपि वाऽमावास्याय बौधा २.१.३९ अपुत्रा व सपुत्रा वा शाण्डि ३.१५९ अपि वैतेन कल्पेन व १.२३.१८ अपुत्राश्च मृता ये च वृ परा ७.३५१ अपि शास्त्रकृतं कर्म आंपू १४६ अपुत्रेणा परक्षेत्रे या २.१३० अपिसर्वान्मनूशस्त्रम कपिल ३१९ अपुत्रेणैव कर्तव्य अत्रिस ५२ अपि सूत्रकृतं तच्च भार १५.१११ अपुत्रोऽनेन विधिना मनु ९.१२७ अपि स्मार्तं यथा भूयतेन कपिल २७७ अपुत्रो बहुवृत्तिश्रीः विभक्तो कपिल ४९९ अपि स्वीकृत्य चण्डाला कण्व ४८४ अपुत्रोऽहं प्रदास्यामि तुभ्यं लोहि ३२९ अपि हात्र प्राजापत्या व १.१४.१२ अपुत्रोऽहं प्रदास्यामि लोहि ३२७ अपियत्र प्राजापत्या व १.१४.२० अपुनर्मरणायैव ब्रह्मणः बृ.या. ३.२८ अपिह्यत्र प्राजापत्या व १.१ ४.२५ अपुष्पाः फलवन्तो मनु १.४७ अपीडाजनकैरेव धर्मः कर्तुं कपिल ५४६ अपूपंच हिरण्यं च औ ३.१२१ अपुण्याहे तु मुंजीत अत्रि ५.४६ अपूपं च गुला (डा) नं शाण्डि ३.१२८ अपुत्रको पशुश्चैव व्या १६३ अपूपं लवणं मुद्र अत्रि ५.४४ अपुत्रदत्तवृत्या यः प्राण आंपू ३२९ अपूपवर्ज तच्चापि वर्त्यमेव शाण्डि ५.९ अपुत्रधना मात्र स्युतियो लोहि २३८ अपूपसक्तवो धानास्तक आश्व १.१७१ अपुत्रः प्रार्थनापूर्वं दत्तोऽयं कपिल ७०१ अपूपानि च वानि शाण्डि ५.११ अपुत्रप्रार्थनापूर्व दान लोहि ६४ अपूपान् पायसं शक्तून् वृ हा ७.३०९ अपुत्रस्य गति स्ति प्रजा १८८ अपूपान् शर्करोपेतान् व २.६.२५६ अपुत्रस्य च विज्ञेया बृ.या. ५.१९ अपूपैः मंठकादयैश्च व २.६.२ ४६ अपुत्रस्य धनं ज्ञातेर्विभक्त कपिल ४८९ अपूर्वः सुव्रती विप्रो पराशर १.४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy