________________
५६२
स्मृति सन्दर्भ शंख चक्रगदाखड्ग वृ हा ३.१३५ शतमश्वानृते हंति बौधा १.१०.३६ शंखचक्र धनुर्वाण वृ हा ३.२८३ शतमश्वानृते हंति वृहस्पति ४४ शंखचक्रधनुर्वाण वृ हा ३.२६० शतमष्टोत्तरं तत्र यथा व २.४.७९ शंखचक्रांक न कुर्याद् व २.१.३५ शतमानस्तु दशभि
या १.३६५ शंखचक्रेस्फुटं कुर्यात् व २.१.३७ शतरुद्र धर्मशिरं
अत्रि ३.३१२ शंखचक्रोर्ध्व पुंड्रादि वृ हा १.२४ शतरुद्रियं अथर्वशिरः व १.२८.१४
वृ हा ५.७७ शतरुद्रीयं अथर्व शिरः । शंक ११.४ शङ्खचक्रोर्ध्व पुण्ड्रादि व २.७.२३ शतवर्षसहस्राणि
वृ.गौ. ६.४४ शंखचक्रोध्वं पुण्ड्रादि वृ हा ८.२८२ शतवल्ली महावल्ली आंपू ५२१ शंखचक्रोवं पुण्ड्राधौ वृ हा ८.२८५ शतवारं सहस्रं वा वृद्धहा ४.५० शंख पद्य गदा चक्र वृ हा ३.२४ शतवारं सहस्रं वा वृ हा ५.१६२ शंख पुष्पीलतामूलं पराशर १०.२१ शताक्षरा समावर्त्य बृ.या. ४.४६ शंख प्रोक्तमिदं शास्त्र शंख १८.१६ शतानामपि मूढानां वचनं कपिल ८४८ शंखमस्तकसंक्काश भार ७.३१ शतानि पंच तु वरो नारद १८.८९ शंखादिनिधिभी राजकुलैरपि वृ हा ३.३२४ शतुकरो तु वैतस्यां व २.४.११९ शंखाभः शंखचक्रे कर वृ हा ३.३८२ शते दश पला वृद्धिरौर्णे या २.१८२ शंखे नैवभिषिच्याथ वृ हा ६.४२२ शतेन जन्मजनितं वृ परा ४.६१ शठं च ब्राह्मणं हत्वा अत्रिस २९० शत्रवोऽप्यत्र (पूज्या) कण्व ५८६ शणसूत्रा तु वैश्यस्य ब्र.या. ८.१९ शत्रुमित्र तथानुष्णमुष्णं लोहि ५८४ शण्डामर्क उपवीरः ब्र.या. ८.३२९ शत्रुमित्रोदासीमध्येमेषु विष्णु ३ शतकोटिसमा राजन् वृ.गौ. ७.१०८ शत्रुसेविनि मित्रे च मनु ७.१८६ शतजन्मसु तं विद्यात्साक्षद् कपिल ४० शत्रौ मित्रै समस्वान्त वृ परा १२.१०८ शतजन्मसु विप्रत्वं प्राप्तस्य कपिल ३४ शनकैस्तु क्रियालोपादिमाः मनु १०.४३ शतत्रयं तु श्लोकानाम बृ.या. ८.५६ शनैः कालेन महता धरा कपिल ८३६ शतद्वयं तु पिंडानां वृ परा ९.५ शनैनासापुटैर्वायुमुत् बृ.या. ८.४५ शत धारेण विन्यस्य ब्र.या. १०.११० शनैरुच्चारयन्मंत्र
ल हा ४.४३ शतपत्रैश्च जातीभि वृ हा ५.५३७ शनैः शनैः क्रिया साध्वी शाण्डि ४.१४१ शतंजप्तवा तु सा देवी शंख १२.१५ शनैः शनैश्च कालेन आंपू ३३५ शतं तु विरजाहोम नारा ८.१२ शनैश्चर कला दिव्या ब्र.या. १०.८१ शतं त्रिलोकं त्रिशतं विश्वा ३.७६ शनैश्चरन्तु संस्थाप्य ब्र. या. १०.६५ शतं ब्राह्मणामाक्रुश्य _मनु ८.२६७ शनैः सम्माजनं
ब्र.या. २.२२ शतं ब्राह्मणमाकुश्य नारद १६.१४ शन्न इत्यादि सूक्तैश्च वृ हा ५.४९० शतं वैश्ये दशशूद बौधा १.१०.२४ शन्न आपस्तु दुपदा वृ.या. ६.२८ शतं सहसं गोप्यं वा लोहि ६६१ शन्नोदेवी क्षिपेद्वारि व २.६.२९४ शतं स्त्री दूषणे दद्याद् या २.२९२ शन्नो देवीति चेत्यत्र वृ परा ११.३२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org