SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्मृति सन्दर्भ : : श्लोकानुक्रमणी अ अकारे रूढइत्यग्नि वृ हा ७.४६ अकारोकारौमश्चेति वृ परा ३.१५ अकन्येति तु यः कन्यां नारद १३.३४ अकारोद् भगवानेव वृ हा ३.१७१ अकन्योति तु यः कन्या मनु ८.२२५ अकारो वासुदेवः स्यात् वृ हा ७.४० अकर्तुमन्यथाकतुं कर्तुं कपिल ८८२ अकारो वै च सर्वा वाक वृ हा ७.३९ अकर्दमां नदी रम्या वृ हा ५.४९९ अकारो वै सर्वा वागित्यादि वृ हा ३.६६ अकल्पा परिषद्यत्र आं उ ६.२ अकार्पण्यमलोभश्च क्रोध शाण्डि ३.६४ अकामतः कृतं पापं मनु ११.४६ अकार्यकरणेष्वेषु आं पू १७१ अकामतः कृते पापे मनु ११.४५ अकार्यकारिणां दानं या ३.३२ अकामतश्चरेदध कामतः वृ हा ६.२४९ अकालकृतसंध्या कण्व २३२ अकामतश्चरेद्धर्म वृ हा ६,३०८ अकालमुक्तिराशौचे आं पू ४७ अकामतश्चरेदैवं ब्राह्मणी अत्रि स २८२ अकाले कुरुते कम व्या १६५ अकामतश्वरेद् धर्म वृ हा ६.२३७ अकाले नैव तत्कुर्याद् आश्व १२.३ अकामतःसकृद् गत्वा वृ हा ६.२८६ अकाले वर्जनं निद्रामैथुना शाण्डि ३.६५ अकामतः सकृद् गत्वा व हा ६.२९६ अकिचनैटर्बलैर्वा अकिचनैर्दुर्बलैर्वा आं पू ६३३ अकामतस्तु राजन्य मनु ११.१२८ अकीर्तिकारको बन्धुजनानां लोहि १८५ अकामतोपनतं मधु व-१ २३.१० अकी_कभयात्सद्यः सा लोहि १७६ अकामस्य क्रिया काचित् मनु २.४ अकर्वन विहितं कर्म मन ११.४४ अकामेनापि यन्न्यून वृ परा २.४८ अकुलीन सत्ते अत्रि स८ अकारञ्चाप्युकारञ्च मनु २.७६ अकूट कूटकं बूते कूटं या २.२४४ अकारञ्चाप्युकारश्च वृ हा ३.५६ अकृतं कृतात्क्षेत्राद मनु १०.११४ अकारणात् कारणतोपि वृ परा १२.९० अकृतं हावयेत् स्मार्ने कात्या २४.२ अकारणे परित्यक्ता __ मनु ३.१५७ अकृतः षड्विधो नित्यः नारद २.१२८ अकारं चाप्युकारं बृ.या. ४.१२ अकृतान्येव यज्ञाश्च बृह ११.५ अकारं मूर्ध्नि विन्यस्य वृ परा २.१६० अकृता वा कृतावाऽपि मनु ९.१३६ अकारं विन्यसेन्नाभ्यां बृ.या ५.२ अकृते तर्पणे तस्मिन् कण्व १५७ अकारवाच्यस्येशस्य वृ हा ३.८१ अकृते तर्पणे भूयः पितर आंपू ८८१ अकारश्च उकारस्तु बृ.या २.८० अकृते तु पुनस्तस्मिन्सो कण्व ५४ अकारश्चाप्युकारश्च बृ.या. २.५० अकृते प्रत्यवायो न आं पू ८३ अकारश्चाप्युकारश्च बृ.या २.१ अकृते वा तस्य दोषः लोहि ३०४ अकारस्तुमवेविष्णु वृ.हा. ३.५८ अकते वैश्वदेवे त व्या १३ अकारेणोच्यते विष्णुः व २. ६.२२९ अकृते वैश्वदेवेतु शंख लि ३ अकारे पोड्यमाने तु न.या २.३३ अकृते वैश्वदेवेऽपि लहा ४.६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy